Skip to main content

Text 9

Text 9

Text

Texto

mahāprabhu kailā tāṅre daṇḍavat nati
āliṅgana kari’ teṅho kaila kṛṣṇa-smṛti
mahāprabhu kailā tāṅre daṇḍavat nati
āliṅgana kari’ teṅho kaila kṛṣṇa-smṛti

Synonyms

Palabra por palabra

mahāprabhu — Śrī Caitanya Mahāprabhu; kailā — did; tāṅre — unto him; daṇḍavat nati — offering obeisances; āliṅgana kari’ — embracing; teṅho — Rāmacandra Purī; kaila — did; kṛṣṇa-smṛti — remembrance of Kṛṣṇa.

mahāprabhu — Śrī Caitanya Mahāprabhu; kailā — hizo; tāṅre — a él; daṇḍavat nati — ofrecer reverencias; āliṅgana kari’ — al abrazar; teṅho — Rāmacandra Purī; kaila — hizo; kṛṣṇa-smṛti — recuerdo de Kṛṣṇa.

Translation

Traducción

Śrī Caitanya Mahāprabhu also offered obeisances unto Rāmacandra Purī, who then embraced Him and thus remembered Kṛṣṇa.

También Śrī Caitanya Mahāprabhu ofreció reverencias a Rāmacandra Purī; éste, a su vez, Le abrazó, y de ese modo recordó a Kṛṣṇa.

Purport

Significado

Śrī Caitanya Mahāprabhu offered obeisances to Rāmacandra Purī in consideration of his being a disciple of Śrīla Mādhavendra Purī, the spiritual master of His own spiritual master, Īśvara Purī. When a Vaiṣṇava sannyāsī meets another Vaiṣṇava sannyāsī, they both remember Kṛṣṇa. Even Māyāvādī sannyāsīs generally remember Nārāyaṇa, who is also Kṛṣṇa, by saying oṁ namo bhagavate nārāyaṇāya or namo nārāyaṇāya. Thus it is the duty of a sannyāsī to remember Kṛṣṇa. According to smṛti-śāstra, a sannyāsī does not offer obeisances or blessings to anyone. It is said, sannyāsī nirāśīr nirnamaskriyaḥ: a sannyāsī should not offer anyone blessings or obeisances.

Śrī Caitanya Mahāprabhu ofreció reverencias a Rāmacandra Purī apreciando el hecho de que era discípulo de Śrīla Mādhavendra Purī, el maestro espiritual de Su propio maestro espiritual, Īśvara Purī. Cuando dos sannyāsīs vaiṣṇavas se encuentran, los dos recuerdan a Kṛṣṇa. Hasta los sannyāsīs māyāvādīs suelen recordar a Nārāyaṇa, que también es Kṛṣṇa, diciendo oṁ namo bhagavate nārāyaṇāya namo nārāyaṇāya. Así pues, el deber del sannyāsī es recordar a Kṛṣṇa. Según el smṛti-śāstra, el sannyāsī no ofrece reverencias ni bendiciones a nadie. Sannyāsī nirāśīr nirnamaskriyaḥ: el sannyāsī no debe ofrecer bendiciones ni reverencias a nadie.