Skip to main content

Text 71

Text 71

Text

Texto

āra dina bhakta-gaṇa-saha paramānanda-purī
prabhu-pāśe nivedilā dainya-vinaya kari’
āra dina bhakta-gaṇa-saha paramānanda-purī
prabhu-pāśe nivedilā dainya-vinaya kari’

Synonyms

Palabra por palabra

āra dina — the next day; bhakta-gaṇa-saha — with the other devotees; paramānanda-purī — Paramānanda Purī; prabhu-pāśe — before Śrī Caitanya Mahāprabhu; nivedilā — submitted; dainya-vinaya kari’ — in great humility and submission.

āra dina — al día siguiente; bhakta-gaṇa-saha — con los demás devotos; paramānanda-purī — Paramānanda Purī; prabhu-pāśe — ante Śrī Caitanya Mahāprabhu; nivedilā — presentaron; dainya-vinaya kari’ — con gran humildad y sumisión.

Translation

Traducción

The next day, Paramānanda Purī and other devotees approached Śrī Caitanya Mahāprabhu with great humility and submission.

Al día siguiente, Paramānanda Purī y otros devotos fueron a ver a Śrī Caitanya Mahāprabhu con gran humildad y sumisión.