Skip to main content

Text 7

Text 7

Text

Texto

hena-kāle rāmacandra-purī-gosāñi āilā
paramānanda-purīre āra prabhure mililā
hena-kāle rāmacandra-purī-gosāñi āilā
paramānanda-purīre āra prabhure mililā

Synonyms

Palabra por palabra

hena-kāle — at this time; rāmacandra-purī-gosāñi — a sannyāsī named Rāmacandra Purī; āilā — came; paramānanda-purīre — Paramānanda Purī; āra — and; prabhure — Śrī Caitanya Mahāprabhu; mililā — met.

hena-kāle — por aquel entonces; rāmacandra-purī-gosāñi — un sannyāsī llamado Rāmacandra Purī; āilā — vino; paramānanda-purīre — a Paramānanda Purī; āra — y; prabhure — a Śrī Caitanya Mahāprabhu; mililā — visitó.

Translation

Traducción

Then a sannyāsī named Rāmacandra Purī Gosāñi came to see Paramānanda Purī and Śrī Caitanya Mahāprabhu.

Un sannyāsī llamado Rāmacandra Purī Gosāñi vino entonces a visitar a Paramānanda Purī y a Śrī Caitanya Mahāprabhu.