Skip to main content

Text 29

Text 29

Text

Texto

nirantara kṛṣṇa-nāma karāya smaraṇa
kṛṣṇa-nāma, kṛṣṇa-līlā śunāya anukṣaṇa
nirantara kṛṣṇa-nāma karāya smaraṇa
kṛṣṇa-nāma, kṛṣṇa-līlā śunāya anukṣaṇa

Synonyms

Palabra por palabra

nirantara — always; kṛṣṇa-nāma — the name of Lord Kṛṣṇa; karāya smaraṇa — was reminding; kṛṣṇa-nāma — the holy name of Kṛṣṇa; kṛṣṇa-līlā — pastimes of Kṛṣṇa; śunāya anukṣaṇa — was always causing to hear.

nirantara — siempre; kṛṣṇa-nāma — el nombre del Señor Kṛṣṇa; karāya smaraṇa — recordaba; kṛṣṇa-nāma — el santo nombre de Kṛṣṇa; kṛṣṇa-līlā — los pasatiempos de Kṛṣṇa; śunāya anukṣaṇa — estaba siempre haciendo escuchar.

Translation

Traducción

Īśvara Purī was always chanting the holy name and pastimes of Lord Kṛṣṇa for Mādhavendra Purī to hear. In this way he helped Mādhavendra Purī remember the holy name and pastimes of Lord Kṛṣṇa at the time of death.

Īśvara Purī recitaba constantemente el santo nombre y los pasatiempos del Señor Kṛṣṇa para que Mādhavendra Purī los escuchase. De ese modo ayudó a Mādhavendra Purī a recordar el santo nombre y los pasatiempos del Señor Kṛṣṇa en el momento de la muerte.