Skip to main content

Text 82

Text 82

Text

Texto

prabhu kahe, — “bhāgavatārtha bujhite nā pāri
bhāgavatārtha śunite āmi nahi adhikārī
prabhu kahe, — “bhāgavatārtha bujhite nā pāri
bhāgavatārtha śunite āmi nahi adhikārī

Synonyms

Palabra por palabra

prabhu kahe — Śrī Caitanya Mahāprabhu replied; bhāgavata-artha — the meaning of Śrīmad-Bhāgavatam; bujhite pāri — I cannot understand; bhāgavata-artha — the purport of Śrīmad-Bhāgavatam; śunite — to hear; āmi nahi adhikārī — I am not the proper person.

prabhu kahe — Śrī Caitanya Mahāprabhu contestó; bhāgavata-artha — el significado del Śrīmad-Bhāgavatam; bujhite pāri — no puedo entender; bhāgavata-artha — el significado del Śrīmad-Bhāgavatam; śunite — para escuchar; āmi nahi adhikārī — no soy la persona adecuada.

Translation

Traducción

The Lord replied, “I do not understand the meaning of Śrīmad-Bhāgavatam. Indeed, I am not a suitable person to hear its meaning.

El Señor contestó: «Yo no entiendo el significado del Śrīmad-Bhāgavatam. En verdad, no soy la persona adecuada para escuchar su significado.