Skip to main content

Text 69

Text 69

Text

Verš

mahā-prasāda vallabha-bhaṭṭa bahu ānāila
prabhu-saha sannyāsi-gaṇa bhojane vasila
mahā-prasāda vallabha-bhaṭṭa bahu ānāila
prabhu-saha sannyāsi-gaṇa bhojane vasila

Synonyms

Synonyma

mahā-prasāda — food offered to Śrī Jagannātha; vallabha-bhaṭṭa — Vallabha Bhaṭṭa; bahu — a large quantity; ānāila — had brought; prabhu-saha — with Śrī Caitanya Mahāprabhu; sannyāsi-gaṇa — all the sannyāsīs; bhojane vasila — sat down to accept the prasādam.

mahā-prasāda — jídlo obětované Pánu Jagannāthovi; vallabha-bhaṭṭa — Vallabha Bhaṭṭa; bahu — velké množství; ānāila — nechal přinést; prabhu-saha — se Śrī Caitanyou Mahāprabhuem; sannyāsi-gaṇa — všichni sannyāsī; bhojane vasila — posadili se, aby přijali prasādam.

Translation

Překlad

Vallabha Bhaṭṭa had brought a large quantity of mahā-prasādam offered to Lord Jagannātha. Thus all the sannyāsīs sat down to eat with Śrī Caitanya Mahāprabhu.

Vallabha Bhaṭṭa nechal přinést velké množství mahā-prasādam obětovaného Pánu Jagannāthovi. Všichni sannyāsī se tedy posadili, aby se najedli se Śrī Caitanyou Mahāprabhuem.