Skip to main content

Text 2

Text 2

Text

Texto

jaya jaya śrī-caitanya jaya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda
jaya jaya śrī-caitanya jaya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda

Synonyms

Palabra por palabra

jaya jaya — all glories; śrī-caitanya — to Śrī Caitanya Mahāprabhu; jaya — all glories; nityānanda — to Nityānanda Prabhu; jaya — all glories; advaita-candra — to Advaita Ācārya; jaya — all glories; gaura-bhakta-vṛnda — to the devotees of Śrī Caitanya Mahāprabhu.

jaya jaya — ¡toda gloria!; śrī-caitanya — a Śrī Caitanya Mahāprabhu; jaya — ¡toda gloria!; nityānanda — a Nityānanda Prabhu; jaya — ¡toda gloria!; advaita-candra — a Advaita Ācārya; jaya — ¡toda gloria!; gaura-bhakta-vṛnda — a los devotos de Śrī Caitanya Mahāprabhu.

Translation

Traducción

All glories to Śrī Caitanya Mahāprabhu! All glories to Nityānanda Prabhu! All glories to Advaitacandra! And all glories to all the devotees of Lord Śrī Caitanya Mahāprabhu!

¡Toda gloria a Śrī Caitanya Mahāprabhu! ¡Toda gloria a Nityānanda Prabhu! ¡Toda gloria a Advaitacandra! ¡Y toda gloria a todos los devotos del Señor Śrī Caitanya Mahāprabhu!