Skip to main content

Text 141

Text 141

Text

Texto

svagaṇa-sahita prabhura nimantraṇa kailā
mahāprabhu tāre tabe prasanna ha-ilā
svagaṇa-sahita prabhura nimantraṇa kailā
mahāprabhu tāre tabe prasanna ha-ilā

Synonyms

Palabra por palabra

sva-gaṇa-sahita — with His associates; prabhura — of Śrī Caitanya Mahāprabhu; nimantraṇa — invitation; kailā — made; mahāprabhu — Śrī Caitanya Mahāprabhu; tāre — upon him; tabe — then; prasanna ha-ilā — became very pleased.

sva-gaṇa-sahita — con Sus acompañantes; prabhura — de Śrī Caitanya Mahāprabhu; nimantraṇa — la invitación; kailā — hizo; mahāprabhu — Śrī Caitanya Mahāprabhu; tāre — con él; tabe — entonces; prasanna ha-ilā — Se sintió muy complacido.

Translation

Traducción

When Vallabha Bhaṭṭa invited Śrī Caitanya Mahāprabhu and His associates, the Lord was very pleased with him.

Cuando Vallabha Bhaṭṭa invitó a Śrī Caitanya Mahāprabhu y a Sus acompañantes, el Señor Se sintió muy complacido con él.