Skip to main content

Text 136

Text 136

Text

Texto

śrīdharānugata kara bhāgavata-vyākhyāna
abhimāna chāḍi’ bhaja kṛṣṇa bhagavān
śrīdharānugata kara bhāgavata-vyākhyāna
abhimāna chāḍi’ bhaja kṛṣṇa bhagavān

Synonyms

Palabra por palabra

śrīdhara-anugata — following in the footsteps of Śrīdhara Svāmī; kara — put forth; bhāgavata-vyākhyāna — an explanation of Śrīmad-Bhāgavatam; abhimāna chāḍi’ — giving up false pride or false conceptions; bhaja — worship; kṛṣṇa bhagavān — the Supreme Personality of Godhead Kṛṣṇa.

śrīdhara-anugata — siguiendo los pasos de Śrīdhara Svāmī; kara — presenta; bhāgavata-vyākhyāna — una explicación del Śrīmad-Bhāgavatam; abhimāna chāḍi’ — abandonando el orgullo falso o los conceptos falsos; bhaja — adora; kṛṣṇa bhagavān — a la Suprema Personalidad de Dios, Kṛṣṇa.

Translation

Traducción

“Put forth your explanation of Śrīmad-Bhāgavatam following in the footsteps of Śrīdhara Svāmī. Giving up your false pride, worship the Supreme Personality of Godhead, Kṛṣṇa.

«Presenta tu explicación del Śrīmad-Bhāgavatam siguiendo los pasos de Śrīdhara Svāmī. Abandonando tu orgullo falso, adora a la Suprema Personalidad de Dios, Kṛṣṇa.