Skip to main content

Text 100

Text 100

Text

Verš

pratyaha vallabha-bhaṭṭa āise prabhu-sthāne
‘udgrāhādi’ prāya kare ācāryādi-sane
pratyaha vallabha-bhaṭṭa āise prabhu-sthāne
‘udgrāhādi’ prāya kare ācāryādi-sane

Synonyms

Synonyma

prati-aha — daily; vallabha-bhaṭṭa — Vallabha Bhaṭṭa; āise — comes; prabhu-sthāne — to the place of Lord Śrī Caitanya Mahāprabhu; udgrāha-ādi prāya — unnecessary argument; kare — does; ācārya-ādi-sane — with Advaita Ācārya and others.

prati-aha — každý den; vallabha-bhaṭṭa — Vallabha Bhaṭṭa; āise — chodí; prabhu-sthāne — za Pánem Śrī Caitanyou Mahāprabhuem; udgrāha-ādi prāya — zbytečné dohady; kare — vede; ācārya-ādi-sane — s Advaitou Ācāryou a ostatními.

Translation

Překlad

Every day, Vallabha Bhaṭṭa would come to the place of Śrī Caitanya Mahāprabhu to engage in unnecessary arguments with Advaita Ācārya and other great personalities, such as Svarūpa Dāmodara.

Vallabha Bhaṭṭa chodil každý den za Śrī Caitanyou Mahāprabhuem a vedl tam zbytečné dohady s Advaitou Ācāryou a dalšími velkými osobnostmi, jako byl Svarūpa Dāmodara.