Skip to main content

Text 263

Text 263

Text

Verš

ācāryo yadunandanaḥ su-madhuraḥ śrī-vāsudeva-priyas
tac-chiṣyo raghunātha ity adhiguṇaḥ prāṇādhiko mādṛśām
śrī-caitanya-kṛpātireka-satata-snigdhaḥ svarūpānugo
vairāgyaika-nidhir na kasya vidito nīlācale tiṣṭhatām
ācāryo yadunandanaḥ su-madhuraḥ śrī-vāsudeva-priyas
tac-chiṣyo raghunātha ity adhiguṇaḥ prāṇādhiko mādṛśām
śrī-caitanya-kṛpātireka-satata-snigdhaḥ svarūpānugo
vairāgyaika-nidhir na kasya vidito nīlācale tiṣṭhatām

Synonyms

Synonyma

ācāryaḥ yadunandanaḥ — Yadunandana Ācārya; su-madhuraḥ — very well behaved; śrī-vāsudeva-priyaḥ — very dear to Śrī Vāsudeva Datta Ṭhākura; tat-śiṣyaḥ — his disciple; raghunāthaḥ — Raghunātha dāsa; iti — thus; adhiguṇaḥ — so qualified; prāṇa-adhikaḥ — more dear than life; mādṛśām — of all the devotees of Śrī Caitanya Mahāprabhu like me; śrī-caitanya-kṛpā — by the mercy of Śrī Caitanya Mahāprabhu; atireka — excess; satata-snigdhaḥ — always pleasing; svarūpa-anugaḥ — following in the footsteps of Svarūpa Dāmodara; vairāgya — of renunciation; eka-nidhiḥ — the ocean; na — not; kasya — by whom; viditaḥ — known; nīlācale — at Jagannātha Purī; tiṣṭhatām — of those who were staying.

ācāryaḥ yadunandanaḥ — Yadunandana Ācārya; su-madhuraḥ — velmi pěkného chování; śrī-vāsudeva-priyaḥ — nesmírně drahý Śrī Vāsudevovi Dattovi Ṭhākurovi; tat-śiṣyaḥ — jeho žák; raghunāthaḥ — Raghunātha dāsa; iti — takto; adhiguṇaḥ — tak způsobilý; prāṇa-adhikaḥ — dražší než vlastní život; mādṛśām — všech oddaných Śrī Caitanyi Mahāprabhua, jako jsem já; śrī-caitanya-kṛpā — díky milosti Śrī Caitanyi Mahāprabhua; atireka — spousty; satata-snigdhaḥ — vždy příjemný; svarūpa-anugaḥ — kráčející ve stopách Svarūpy Dāmodara; vairāgya — odříkání; eka-nidhiḥ — oceán; na — ne; kasya — kým; viditaḥ — známý; nīlācale — v Džagannáth Purí; tiṣṭhatām — z těch, kdo pobývali.

Translation

Překlad

“Raghunātha dāsa is a disciple of Yadunandana Ācārya, who is very gentle and is extremely dear to Vāsudeva Datta, a resident of Kāñcanapallī. Because of Raghunātha dāsa’s transcendental qualities, he is always more dear than life for all of us devotees of Śrī Caitanya Mahāprabhu. Since he has been favored by the abundant mercy of Śrī Caitanya Mahāprabhu, he is always pleasing. Vividly providing a superior example for the renounced order, this very dear follower of Svarūpa Dāmodara Gosvāmī is the ocean of renunciation. Who among the residents of Nīlācala [Jagannātha Purī] does not know him very well?

„Raghunātha dāsa je žákem Yadunandany Ācāryi, který je šlechetný a nesmírně drahý Vāsudevovi Dattovi z Káňčanapallí. Raghunātha dāsa je nám všem oddaným Śrī Caitanyi Mahāprabhua díky svým transcendentálním vlastnostem dražší než vlastní život. Je vždy milovaný, protože od Śrī Caitanyi Mahāprabhua dostal ohromnou milost. Tento velmi drahý následovník Svarūpy Dāmodara Gosvāmīho je oceánem odříkání a je živým, mimořádným příkladem pro stav odříkání. Kdo z obyvatel Níláčaly (Džagannáth Purí) by ho dobře neznal?“

Purport

Význam

This verse is from Śrī Caitanya-candrodaya-nāṭaka (10.3) of Kavi-karṇapūra.

Tento verš pochází ze Śrī Caitanya-candrodaya-nāṭaky (10.3) od Kavi-karṇapūry.