Skip to main content

Text 231

Text 231

Text

Texto

prabhura āge svarūpa nivedilā āra dine
raghunātha nivedaya prabhura caraṇe
prabhura āge svarūpa nivedilā āra dine
raghunātha nivedaya prabhura caraṇe

Synonyms

Palabra por palabra

prabhura āge — in front of Śrī Caitanya Mahāprabhu; svarūpa — Svarūpa Dāmodara Gosvāmī; nivedilā — submitted; āra dine — on the next day; raghunātha nivedaya — Raghunātha dāsa inquires; prabhura caraṇe — at the lotus feet of Lord Śrī Caitanya Mahāprabhu.

prabhura āge — ante Śrī Caitanya Mahāprabhu; svarūpa — Svarūpa Dāmodara Gosvāmī; nivedilā — presentó; āra dine — al día siguiente; raghunātha nivedaya — Raghunātha dāsa pregunta; prabhura caraṇe — a los pies de loto del Señor Śrī Caitanya Mahāprabhu.

Translation

Traducción

The next day, Svarūpa Dāmodara Gosvāmī submitted to Lord Śrī Caitanya Mahāprabhu, “Raghunātha dāsa has this to say at Your lotus feet.

Al día siguiente, Svarūpa Dāmodara Gosvāmī dijo al Señor Śrī Caitanya Mahāprabhu: «Raghunātha dāsa tiene que decir lo siguiente a Tus pies de loto.