Skip to main content

Text 231

Text 231

Text

Verš

prabhura āge svarūpa nivedilā āra dine
raghunātha nivedaya prabhura caraṇe
prabhura āge svarūpa nivedilā āra dine
raghunātha nivedaya prabhura caraṇe

Synonyms

Synonyma

prabhura āge — in front of Śrī Caitanya Mahāprabhu; svarūpa — Svarūpa Dāmodara Gosvāmī; nivedilā — submitted; āra dine — on the next day; raghunātha nivedaya — Raghunātha dāsa inquires; prabhura caraṇe — at the lotus feet of Lord Śrī Caitanya Mahāprabhu.

prabhura āge — před Śrī Caitanyou Mahāprabhuem; svarūpa — Svarūpa Dāmodara Gosvāmī; nivedilā — předložil; āra dine — dalšího dne; raghunātha nivedaya — Raghunātha dāsa se ptá; prabhura caraṇe — u lotosových nohou Śrī Caitanyi Mahāprabhua.

Translation

Překlad

The next day, Svarūpa Dāmodara Gosvāmī submitted to Lord Śrī Caitanya Mahāprabhu, “Raghunātha dāsa has this to say at Your lotus feet.

Dalšího dne Svarūpa Dāmodara Gosvāmī sdělil Pánu Śrī Caitanyovi Mahāprabhuovi: „Raghunātha dāsa chce u Tvých lotosových nohou říci toto:“