Skip to main content

Text 230

Text 230

Text

Texto

prabhura āge kathā-mātra nā kahe raghunātha
svarūpa-govinda-dvārā kahāya nija-bāt
prabhura āge kathā-mātra nā kahe raghunātha
svarūpa-govinda-dvārā kahāya nija-bāt

Synonyms

Palabra por palabra

prabhura āge — in front of Śrī Caitanya Mahāprabhu; kathā-mātra — any speaking; kahe — does not say; raghunātha — Raghunātha dāsa; svarūpa-govinda-dvārā — through Govinda and Svarūpa Dāmodara Gosvāmī; kahāya — he informs; nija-bāt — his intention.

prabhura āge — ante Śrī Caitanya Mahāprabhu; kathā-mātra — alguna palabra; kahe — no dice; raghunātha — Raghunātha dāsa Gosvāmī; svarūpa-govinda-dvārā — por medio de Govinda y Svarūpa Dāmodara Gosvāmī; kahāya — él informa; nija-bāt — su intención.

Translation

Traducción

Raghunātha dāsa never even spoke a word before the Lord. Instead, he informed the Lord of his desires through Svarūpa Dāmodara Gosvāmī and Govinda.

Raghunātha dāsa nunca dijo una palabra ante el Señor. En lugar de ello, informaba al Señor de sus deseos a través de Svarūpa Dāmodara Gosvāmī y de Govinda.