Skip to main content

Text 212

Text 212

Text

Texto

prabhura avaśiṣṭa pātra govinda tāṅre dilā
ānandita hañā raghunātha prasāda pāilā
prabhura avaśiṣṭa pātra govinda tāṅre dilā
ānandita hañā raghunātha prasāda pāilā

Synonyms

Palabra por palabra

prabhura — of Śrī Caitanya Mahāprabhu; avaśiṣṭa pātra — a plate of remnants of food; govinda — the personal servant of the Lord; tāṅre — to him; dilā — offered; ānandita hañā — becoming very happy; raghunātha — Raghunātha dāsa; prasāda pāilā — accepted the prasādam.

prabhura — de Śrī Caitanya Mahāprabhu; avaśiṣṭa pātra — un plato de remanentes de comida; govinda — el sirviente personal del Señor; tāṅre — a él; dilā — ofreció; ānandita hañā — sintiéndose muy feliz; raghunātha — Raghunātha dāsa; prasāda pāilā — aceptó el prasādam.

Translation

Traducción

Govinda offered him a plate with the remnants of food left by Śrī Caitanya Mahāprabhu, and Raghunātha dāsa accepted the prasādam with great happiness.

Govinda le ofreció un plato con los remanentes de la comida de Śrī Caitanya Mahāprabhu, y Raghunātha dāsa, muy feliz, aceptó el prasādam.