Skip to main content

Text 209

Text 209

Text

Texto

eta bali’ prabhu madhyāhna karite uṭhilā
raghunātha-dāsa saba bhaktere mililā
eta bali’ prabhu madhyāhna karite uṭhilā
raghunātha-dāsa saba bhaktere mililā

Synonyms

Palabra por palabra

eta bali’ — after saying this; prabhu — Śrī Caitanya Mahāprabhu; madhyāhna karite — for performing His midday duties; uṭhilā — got up; raghunātha-dāsa — Raghunātha dāsa; saba — all; bhaktere — devotees; mililā — met.

eta bali’ — tras decir esto; prabhu — Śrī Caitanya Mahāprabhu; madhyāhna karite — para cumplir con Sus deberes del mediodía; uṭhilā — Se levantó; raghunātha-dāsa — Raghunātha dāsa Gosvāmī; saba — todos; bhaktere — a los devotos; mililā — saludó.

Translation

Traducción

After saying this, Śrī Caitanya Mahāprabhu got up and went to perform His midday duties, and Raghunātha met all the devotees present.

Tras decir esto, Śrī Caitanya Mahāprabhu Se levantó y Se fue a cumplir con Sus deberes de mediodía, y Raghunātha dāsa saludó a todos los devotos allí presentes.