Skip to main content

Text 162

Text 162

Text

Texto

advaita-ācāryera teṅha ‘śiṣya antaraṅga’
ācārya-ājñāte māne — caitanya ‘prāṇa-dhana’
advaita-ācāryera teṅha ‘śiṣya antaraṅga’
ācārya-ājñāte māne — caitanya ‘prāṇa-dhana’

Synonyms

Palabra por palabra

advaita-ācāryera — of Advaita Ācārya; teṅha — Yadunandana Ācārya; śiṣya — disciple; antaraṅga — very confidential; ācārya-ājñāte — by the order of Advaita Ācārya; māne — he accepted; caitanya prāṇa-dhana — Lord Śrī Caitanya Mahāprabhu as his life and soul.

advaita-ācāryera — de Advaita Ācārya; teṅha — Yadunandana Ācārya; śiṣya — un discípulo; antaraṅga — muy íntimo; ācārya-ājñāte — por orden de Advaita Ācārya; māne — él aceptó; caitanya prāṇa-dhana — el Señor Śrī Caitanya Mahāprabhu como su vida misma.

Translation

Traducción

Yadunandana Ācārya had been officially initiated by Advaita Ācārya. Thus he considered Lord Caitanya his life and soul.

Yadunandana Ācārya había recibido iniciación formal de Advaita Ācārya. Así, consideraba al Señor Caitanya su vida misma.

Purport

Significado

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura comments that although the atheists who have deviated from the order of Śrī Advaita Ācārya introduce themselves as followers of Advaita Ācārya, they do not accept Śrī Caitanya Mahāprabhu as the Supreme Personality of Godhead, Kṛṣṇa. Yadunandana Ācārya, one of the most confidential followers of Śrī Caitanya Mahāprabhu, was the initiated disciple of Advaita Ācārya. He was not polluted by sentimental distinctions classifying Vaiṣṇavas according to birth. Therefore, although Vāsudeva Datta had not been born in a brāhmaṇa family, Yadunandana Ācārya also accepted him as his spiritual master.

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura comenta que los ateos que se han desviado de la orden de Śrī Advaita Ācārya, pese a presentarse como seguidores de Advaita Ācārya, no aceptan que Śrī Caitanya Mahāprabhu es la Suprema Personalidad de Dios, Kṛṣṇa. Yadunandana Ācārya, uno de los más íntimos seguidores de Śrī Caitanya Mahāprabhu era discípulo iniciado de Advaita Ācārya. No estaba contaminado por las distinciones sentimentales que clasifican a los vaiṣṇavas según su nacimiento. Por esa razón, Yadunandana Ācārya había aceptado también como maestro espiritual a Vāsudeva Datta, pese a que no había nacido en familia de brāhmaṇas.