Skip to main content

Text 162

Text 162

Text

Verš

advaita-ācāryera teṅha ‘śiṣya antaraṅga’
ācārya-ājñāte māne — caitanya ‘prāṇa-dhana’
advaita-ācāryera teṅha ‘śiṣya antaraṅga’
ācārya-ājñāte māne — caitanya ‘prāṇa-dhana’

Synonyms

Synonyma

advaita-ācāryera — of Advaita Ācārya; teṅha — Yadunandana Ācārya; śiṣya — disciple; antaraṅga — very confidential; ācārya-ājñāte — by the order of Advaita Ācārya; māne — he accepted; caitanya prāṇa-dhana — Lord Śrī Caitanya Mahāprabhu as his life and soul.

advaita-ācāryera — Advaity Ācāryi; teṅha — Yadunandana Ācārya; śiṣya — žák; antaraṅga — velmi důvěrný; ācārya-ājñāte — na pokyn Advaity Ācāryi; māne — přijal; caitanya prāṇa-dhana — Pána Śrī Caitanyu Mahāprabhua jako poklad svého života.

Translation

Překlad

Yadunandana Ācārya had been officially initiated by Advaita Ācārya. Thus he considered Lord Caitanya his life and soul.

Yadunandana Ācārya byl formálně zasvěcený od Advaity Ācāryi, a proto byl pro něho Pán Caitanya vším.

Purport

Význam

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura comments that although the atheists who have deviated from the order of Śrī Advaita Ācārya introduce themselves as followers of Advaita Ācārya, they do not accept Śrī Caitanya Mahāprabhu as the Supreme Personality of Godhead, Kṛṣṇa. Yadunandana Ācārya, one of the most confidential followers of Śrī Caitanya Mahāprabhu, was the initiated disciple of Advaita Ācārya. He was not polluted by sentimental distinctions classifying Vaiṣṇavas according to birth. Therefore, although Vāsudeva Datta had not been born in a brāhmaṇa family, Yadunandana Ācārya also accepted him as his spiritual master.

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura říká, že ateisté, kteří se odchýlili od pokynů Śrī Advaity Ācāryi, se sice představují jako následovníci Advaity Ācāryi, ale přitom vůbec neuznávají Śrī Caitanyu Mahāprabhua jako Nejvyšší Osobnost Božství, Kṛṣṇu. Yadunandana Ācārya, jeden z nejdůvěrnějších následovníků Śrī Caitanyi Mahāprabhua, byl zasvěceným žákem Advaity Ācāryi. Nebyl znečištěný sentimentálním rozlišováním vaiṣṇavů na základě původu. Přestože tedy Vāsudeva Datta nepocházel z brāhmaṇské rodiny, Yadunandana Ācārya ho přijal za svého duchovního mistra.