Skip to main content

Text 1

Text 1

Text

Texto

kṛpā-guṇair yaḥ kugṛhāndha-kūpād
uddhṛtya bhaṅgyā raghunātha-dāsam
nyasya svarūpe vidadhe ’ntar-aṅgaṁ
śrī-kṛṣṇa-caitanyam amuṁ prapadye
kṛpā-guṇair yaḥ kugṛhāndha-kūpād
uddhṛtya bhaṅgyā raghunātha-dāsam
nyasya svarūpe vidadhe ’ntar-aṅgaṁ
śrī-kṛṣṇa-caitanyam amuṁ prapadye

Synonyms

Palabra por palabra

kṛpā-guṇaiḥ — by the ropes of causeless mercy; yaḥ — who; ku-gṛha — of contemptible family life; andha-kūpāt — from the blind well; uddhṛtya — having raised; bhaṅgyā — by a trick; raghunātha-dāsam — Raghunātha dāsa Gosvāmī; nyasya — giving over; svarūpe — to Svarūpa Dāmodara Gosvāmī; vidadhe — made; antaḥ-aṅgam — one of His personal associates; śrī-kṛṣṇa-caitanyam — unto Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; amum — unto Him; prapadye — I offer my obeisances.

kṛpā-guṇaiḥ — con las cuerdas de misericordia sin causa; yaḥ — quien; ku-gṛha — de la detestable vida familiar; andha-kūpāt — del pozo oculto; uddhṛtya — haber elevado; bhaṅgyā — con un truco; raghunātha-dāsam — a Raghunātha dāsa Gosvāmī; nyasya — entregar; svarūpe — a Svarūpa Dāmodara Gosvāmī; vidadhe — hizo; antaḥ-aṅgam — uno de Sus acompañantes personales; śrī-kṛṣṇa-caitanyam — al Señor Śrī Kṛṣṇa Caitanya Mahāprabhu; amum — a Él; prapadye — ofrezco reverencias.

Translation

Traducción

With the ropes of His causeless mercy, Śrī Kṛṣṇa Caitanya Mahāprabhu employed a trick to deliver Raghunātha dāsa Gosvāmī from the blind well of contemptible family life. He made Raghunātha dāsa Gosvāmī one of His personal associates, placing him under the charge of Svarūpa Dāmodara Gosvāmī. I offer my obeisances unto Him.

Con las cuerdas de Su misericordia sin causa, Śrī Kṛṣṇa Caitanya Mahāprabhu recurrió a un ardid para liberar a Raghunātha dāsa Gosvāmī del pozo oculto de la detestable vida familiar. Él hizo de Raghunātha dāsa Gosvāmī uno de Sus devotos personales, poniéndolo bajo la tutela de Svarūpa Dāmodara Gosvāmī. A Él ofrezco reverencias.