Skip to main content

Text 112

Text 112

Text

Verš

vikaca-kamala-netre śrī-jagannātha-saṁjñe
kanaka-rucir ihātmany ātmatāṁ yaḥ prapannaḥ
prakṛti-jaḍam aśeṣaṁ cetayann āvirāsīt
sa diśatu tava bhavyaṁ kṛṣṇa-caitanya-devaḥ
vikaca-kamala-netre śrī-jagannātha-saṁjñe
kanaka-rucir ihātmany ātmatāṁ yaḥ prapannaḥ
prakṛti-jaḍam aśeṣaṁ cetayann āvirāsīt
sa diśatu tava bhavyaṁ kṛṣṇa-caitanya-devaḥ

Synonyms

Synonyma

vikaca — expanded; kamala-netre — whose lotus eyes; śrī-jagannātha-saṁjñe — named Śrī Jagannātha; kanaka-ruciḥ — possessing a golden hue; iha — here in Jagannātha Purī; ātmani — in the body; ātmatām — the state of being the self; yaḥ — who; prapannaḥ — has obtained; prakṛti — matter; jaḍam — inert; aśeṣam — unlimitedly; cetayan — enlivening; āvirāsīt — has appeared; saḥ — He; diśatu — may bestow; tava — unto you; bhavyam — auspiciousness; kṛṣṇa-caitanya-devaḥ — Lord Śrī Caitanya Mahāprabhu, known as Kṛṣṇa Caitanya.

vikaca — doširoka otevřené; kamala-netre — jehož lotosové oči; śrī-jagannātha-saṁjñe — jménem Śrī Jagannātha; kanaka-ruciḥ — se zlatou barvou pleti; iha — zde v Džagannáth Purí; ātmani — v těle; ātmatām — stav bytí sám sebou; yaḥ — jenž; prapannaḥ — získal; prakṛti — hmotu; jaḍam — nečinnou; aśeṣam — neomezeně; cetayan — oživující; āvirāsīt — objevil se; saḥ — On; diśatu — nechť udělí; tava — vám; bhavyam — přízeň; kṛṣṇa-caitanya-devaḥ — Pán Śrī Caitanya Mahāprabhu, známý jako Kṛṣṇa Caitanya.

Translation

Překlad

“The Supreme Personality of Godhead has assumed a golden complexion and has become the soul of the body named Lord Jagannātha, whose blooming lotus eyes are widely expanded. Thus He has appeared in Jagannātha Purī and brought dull matter to life. May that Lord, Śrī Kṛṣṇa Caitanyadeva, bestow all good fortune upon you.”

„Nejvyšší Pán, Osobnost Božství, přijal zlatou barvu pleti a stal se duší těla jménem Pán Jagannātha, jenž má doširoka otevřené oči jako kvetoucí lotosy. Tak se zjevil v Džagannáth Purí a přivedl mrtvou hmotu k životu. Nechť vám tento Pán, Śrī Kṛṣṇa Caitanyadeva, požehná veškerým štěstím.“