Skip to main content

Text 233

Text 233

Text

Texto

prabhu prītye tāṅra māthe dharilā caraṇa
rūpa-sanātana-sambandhe kailā āliṅgana
prabhu prītye tāṅra māthe dharilā caraṇa
rūpa-sanātana-sambandhe kailā āliṅgana

Synonyms

Palabra por palabra

prabhu prītye — because of the mercy of Śrī Caitanya Mahāprabhu; tāṅra — his; māthe — on the head; dharilā caraṇa — rested His lotus feet; rūpa-sanātana-sambandhe — because of his relationship with Rūpa Gosvāmī and Sanātana Gosvāmī; kailā āliṅgana — embraced.

prabhu prītye — debido a la misericordia de Śrī Caitanya Mahāprabhu; tāṅra — suya; māthe — en la cabeza; dharilā caraṇa — posó Sus pies de loto; rūpa-sanātana-sambandhe — debido a su relación con Rūpa Gosvāmī y Sanātana Gosvāmī; kailā āliṅgana — abrazó.

Translation

Traducción

Because of Jīva Gosvāmī’s relationship with Rūpa Gosvāmī and Sanātana Gosvāmī, who were greatly favored by Śrī Caitanya Mahāprabhu, Lord Nityānanda Prabhu placed His feet on the head of Śrīla Jīva Gosvāmī and embraced him.

Debido al parentesco de Jīva Gosvāmī con Rūpa Gosvāmī y Sanātana Gosvāmī, que habían sido muy favorecidos por Śrī Caitanya Mahāprabhu, el Señor Nityānanda Prabhu puso Sus pies sobre la cabeza de Śrīla Jīva Gosvāmī y le abrazó.