Skip to main content

Text 206

Text 206

Text

Texto

ei-mata sanātana rahe prabhu-sthāne
kṛṣṇa-caitanya-guṇa-kathā haridāsa-sane
ei-mata sanātana rahe prabhu-sthāne
kṛṣṇa-caitanya-guṇa-kathā haridāsa-sane

Synonyms

Palabra por palabra

ei-mata — in this way; sanātana — Sanātana Gosvāmī; rahe — remained; prabhu-sthāne — at the shelter of Śrī Caitanya Mahāprabhu; kṛṣṇa-caitanya — of Lord Śrī Caitanya Mahāprabhu; guṇa — of the attributes; kathā — discussion; haridāsa-sane — with Haridāsa Ṭhākura.

ei-mata — de ese modo; sanātana — Sanātana Gosvāmī; rahe — se quedó; prabhu-sthāne — en el refugio de Śrī Caitanya Mahāprabhu; kṛṣṇa-caitanya — del Señor Śrī Caitanya Mahāprabhu; guṇa — de los atributos; kathā — conversación; haridāsa-sane — con Haridāsa Ṭhākura.

Translation

Traducción

In this way Sanātana Gosvāmī stayed under the care of Śrī Caitanya Mahāprabhu and discussed the transcendental qualities of Śrī Caitanya Mahāprabhu with Haridāsa Ṭhākura.

De ese modo, Sanātana Gosvāmī se quedó bajo la tutela de Śrī Caitanya Mahāprabhu y habló con Haridāsa Ṭhākura de las cualidades trascendentales de Śrī Caitanya Mahāprabhu.