Skip to main content

Texts 108-110

Text 108-110

Text

Verš

advaita, nityānanda, śrīvāsa, vakreśvara
vāsudeva, murāri, rāghava, dāmodara
advaita, nityānanda, śrīvāsa, vakreśvara
vāsudeva, murāri, rāghava, dāmodara
purī, bhāratī, svarūpa, paṇḍita-gadādhara
sārvabhauma, rāmānanda, jagadānanda, śaṅkara
purī, bhāratī, svarūpa, paṇḍita-gadādhara
sārvabhauma, rāmānanda, jagadānanda, śaṅkara
kāśīśvara, govindādi yata bhakta-gaṇa
sabā-sane sanātanera karāilā milana
kāśīśvara, govindādi yata bhakta-gaṇa
sabā-sane sanātanera karāilā milana

Synonyms

Synonyma

advaita — Advaita Ācārya; nityānanda — Nityānanda Prabhu; śrīvāsa — Śrīvāsa Ṭhākura; vakreśvara — Vakreśvara Paṇḍita; vāsudeva — Vāsudeva Datta; murāri — Murāri Gupta; rāghava — Rāghava Paṇḍita; dāmodara — Dāmodara Paṇḍita; purī — Paramānanda Purī; bhāratī — Brahmānanda Bhāratī; svarūpa — Svarūpa Dāmodara; paṇḍita-gadādhara — Gadādhara Paṇḍita; sārvabhauma — Sārvabhauma Bhaṭṭācārya; rāmānanda — Rāmānanda Rāya; jagadānanda — Jagadānanda Paṇḍita; śaṅkara — Śaṅkara Paṇḍita; kāśīśvara — Kāśīśvara; govinda — Govinda; ādi — and others; yata bhakta-gaṇa — all the devotees; sabā-sane — with all of them; sanātanera — of Sanātana Gosvāmī; karāilā milana — made introduction.

advaita — Advaita Ācārya; nityānanda — Nityānanda Prabhu; śrīvāsa — Śrīvāsa Ṭhākura; vakreśvara — Vakreśvara Paṇḍita; vāsudeva — Vāsudeva Datta; murāri — Murāri Gupta; rāghava — Rāghava Paṇḍita; dāmodara — Dāmodara Paṇḍita; purī — Paramānanda Purī; bhāratī — Brahmānanda Bhāratī; svarūpa — Svarūpa Dāmodara; paṇḍita-gadādhara — Gadādhara Paṇḍita; sārvabhauma — Sārvabhauma Bhaṭṭācārya; rāmānanda — Rāmānanda Rāya; jagadānanda — Jagadānanda Paṇḍita; śaṅkara — Śaṅkara Paṇḍita; kāśīśvara — Kāśīśvara; govinda — Govinda; ādi — a další; yata bhakta-gaṇa — všichni oddaní; sabā-sane — se všemi; sanātanera — Sanātanu Gosvāmīho; karāilā milana — seznámil.

Translation

Překlad

Śrī Caitanya Mahāprabhu introduced Sanātana Gosvāmī to these and other selected devotees: Advaita Ācārya, Nityānanda Prabhu, Śrīvāsa Ṭhākura, Vakreśvara Paṇḍita, Vāsudeva Datta, Murāri Gupta, Rāghava Paṇḍita, Dāmodara Paṇḍita, Paramānanda Purī, Brahmānanda Bhāratī, Svarūpa Dāmodara, Gadādhara Paṇḍita, Sārvabhauma Bhaṭṭācārya, Rāmānanda Rāya, Jagadānanda Paṇḍita, Śaṅkara Paṇḍita, Kāśīśvara and Govinda.

Śrī Caitanya Mahāprabhu představil Sanātanu Gosvāmīho těmto a dalším vybraným oddaným: Advaitovi Ācāryovi, Nityānandovi Prabhuovi, Śrīvāsovi Ṭhākurovi, Vakreśvarovi Paṇḍitovi, Vāsudevovi Dattovi, Murārimu Guptovi, Rāghavovi Paṇḍitovi, Dāmodarovi Paṇḍitovi, Paramānandovi Purīmu, Brahmānandovi Bhāratīmu, Svarūpovi Dāmodarovi, Gadādharovi Paṇḍitovi, Sārvabhaumovi Bhaṭṭācāryovi, Rāmānandovi Rāyovi, Jagadānandovi Paṇḍitovi, Śaṅkarovi Paṇḍitovi, Kāśīśvarovi a Govindovi.