Skip to main content

Text 1

Text 1

Text

Verš

vṛndāvanāt punaḥ prāptaṁ
śrī-gauraḥ śrī-sanātanam
deha-pātād avan snehāt
śuddhaṁ cakre parīkṣayā
vṛndāvanāt punaḥ prāptaṁ
śrī-gauraḥ śrī-sanātanam
deha-pātād avan snehāt
śuddhaṁ cakre parīkṣayā

Synonyms

Synonyma

vṛndāvanāt — from Vṛndāvana; punaḥ — again; prāptam — received; śrī-gauraḥ — Lord Śrī Caitanya Mahāprabhu; śrī-sanātanam — Śrī Sanātana Gosvāmī; deha-pātāt — from giving up his body; avan — protecting; snehāt — by affection; śuddham — pure; cakre — made; parīkṣayā — by examination.

vṛndāvanāt — z Vrindávanu; punaḥ — znovu; prāptam — přivítal; śrī-gauraḥ — Pán Śrī Caitanya Mahāprabhu; śrī-sanātanam — Śrī Sanātanu Gosvāmīho; deha-pātāt — před opuštěním těla; avan — poté, co ochránil; snehāt — náklonností; śuddham — čistého; cakre — učinil; parīkṣayā — zkouškou.

Translation

Překlad

When Sanātana Gosvāmī returned from Vṛndāvana, Śrī Caitanya Mahāprabhu affectionately saved him from his determination to commit suicide. Then, after testing him, Śrī Caitanya Mahāprabhu purified his body.

Sanātana Gosvāmī se vrátil z Vrindávanu a Śrī Caitanya Mahāprabhu ho láskyplně zachránil od jeho odhodlání spáchat sebevraždu. Poté, co jej vyzkoušel, Śrī Caitanya Mahāprabhu očistil jeho tělo.