Skip to main content

Text 60

Text 60

Text

Verš

nāmaikaṁ yasya vāci smaraṇa-patha-gataṁ śrotra-mūlaṁ gataṁ vā
śuddhaṁ vāśuddha-varṇaṁ vyavahita-rahitaṁ tārayaty eva satyam
tac ced deha-draviṇa-janatā-lobha-pāṣaṇḍa-madhye
nikṣiptaṁ syān na phala-janakaṁ śīghram evātra vipra
nāmaikaṁ yasya vāci smaraṇa-patha-gataṁ śrotra-mūlaṁ gataṁ vā
śuddhaṁ vāśuddha-varṇaṁ vyavahita-rahitaṁ tārayaty eva satyam
tac ced deha-draviṇa-janatā-lobha-pāṣaṇḍa-madhye
nikṣiptaṁ syān na phala-janakaṁ śīghram evātra vipra

Synonyms

Synonyma

nāma — the holy name; ekam — once; yasya — whose; vāci — in the mouth; smaraṇa-patha-gatam — entered the path of remembrance; śrotra-mūlam gatam — entered the roots of the ears; — or; śuddham — pure; — or; aśuddha-varṇam — impurely uttered; vyavahita-rahitam — without offenses or without being separated; tārayati — delivers; eva — certainly; satyam — truly; tat — that name; cet — if; deha — the material body; draviṇa — material opulence; janatā — public support; lobha — greed; pāṣaṇḍa — atheism; madhye — toward; nikṣiptam — directed; syāt — may be; na — not; phala-janakam — producing the results; śīghram — quickly; eva — certainly; atra — in this matter; vipra — O brāhmaṇa.

nāma — svaté jméno; ekam — jednou; yasya — jehož; vāci — v ústech; smaraṇa-patha-gatam — vstoupilo na cestu vzpomínání; śrotra-mūlam gatam — vstoupilo do hloubi uší; — nebo; śuddham — čistě; — nebo; aśuddha-varṇam — nečistě vyslovené; vyavahita-rahitam — bez přestupků nebo bez rozdělení; tārayati — vysvobodí; eva — jistě; satyam — opravdu; tat — toto jméno; cet — jestliže; deha — hmotnému tělu; draviṇa — hmotnému bohatství; janatā — podpoře veřejnosti; lobha — chamtivosti; pāṣaṇḍa — ateismu; madhye — k; nikṣiptam — nasměrováno; syāt — může být; na — ne; phala-janakam — přinesení výsledků; śīghram — rychle; eva — určitě; atra — v této věci; vipra — ó brāhmaṇo.

Translation

Překlad

“ ‘If a devotee once utters the holy name of the Lord, or if it penetrates his mind or enters his ear, which is the channel of aural reception, that holy name will certainly deliver him from material bondage, whether vibrated properly or improperly, with correct or incorrect grammar, or properly joined or vibrated in separate parts. O brāhmaṇa, the potency of the holy name is therefore certainly great. However, if one uses the vibration of the holy name for the benefit of the material body, for material wealth and followers, or under the influence of greed or atheism — in other words, if one utters the name with offenses — such chanting will not produce the desired result very soon. Therefore one should diligently avoid offenses in chanting the holy name of the Lord.’ ”

„Jestliže oddaný byť jen jednou vysloví svaté jméno Pána nebo toto jméno pronikne do jeho mysli či uší, které jsou orgánem naslouchání, nepochybně jej vysvobodí z hmotného otroctví, ať je vysloveno správně, nesprávně, se špatnou či správnou gramatikou, ať je správně spojeno, anebo vysloveno v oddělených částech. Ó brāhmaṇo, moc svatého jména je tedy zajisté velká. Pokud však někdo zvuk svatého jména použije ku prospěchu hmotného těla, pro získání hmotného bohatství a následovníků nebo pod vlivem chamtivosti a ateismu – jinými slovy, pokud toto jméno vyslovuje s přestupky, pak toto zpívání nepřinese v dohledné době kýžené výsledky. Při zpívání svatého jména Pána je proto třeba se úzkostlivě vyhýbat přestupkům.“

Purport

Význam

This verse from the Padma Purāṇa is included in the Hari-bhakti-vilāsa (11.289) by Sanātana Gosvāmī. Therein Śrīla Sanātana Gosvāmī gives the following explanation:

Tento verš z Padma Purāṇy se nachází také v Hari-bhakti-vilāse (11.289) od Sanātany Gosvāmīho. Śrīla Sanātana Gosvāmī ho tam vysvětluje takto:

vāci gataṁ prasaṅgād vāṅ-madhye pravṛttam api, smaraṇa-patha-gataṁ kathañcin manaḥ-spṛṣṭam api, śrotra-mūlaṁ gataṁ kiñcit śrutam api, śuddha-varṇaṁ vā aśuddha-varṇam api vā, vyavahitaṁ śabdāntareṇa yad-vyavadhānaṁ vakṣyamāna-nārāyaṇa-śabdasya kiñcid uccāraṇānantaraṁ prasaṅgād āpatitaṁ śabdāntaraṁ tena rahitaṁ sat.

vāci gataṁ prasaṅgād vāṅ-madhye pravṛttam api, smaraṇa-patha-gataṁ kathañcin manaḥ-spṛṣṭam api, śrotra-mūlaṁ gataṁ kiñcit śrutam api, śuddha-varṇaṁ vā aśuddha-varṇam api vā, vyavahitaṁ śabdāntareṇa yad-vyavadhānaṁ vakṣyamāna-nārāyaṇa-śabdasya kiñcid uccāraṇānantaraṁ prasaṅgād āpatitaṁ śabdāntaraṁ tena rahitaṁ sat.

This means that if one somehow or other hears, utters or remembers the holy name, or if it catches his mind while coming near his ears, that holy name, even if vibrated in separate words, will act. An example of such separation is given as follows:

To znamená, že když člověk nějak zaslechne svaté jméno, vysloví je či na něj vzpomíná, nebo pokud zaujme jeho mysl, když se přiblíží k jeho uším, toto svaté jméno bude působit, i když bude vysloveno v oddělených slovech. Zde je příklad takového rozdělení.

yadvā, yadyapi ‘halaṁ riktam’ ity ādy-uktau hakāra-rikārayor vṛttyā harīti-nāmāsty eva, tathā ‘rāja-mahiṣī’ ity atra rāma-nāmāpi, evam anyad apy ūhyam, tathāpi tat-tan-nāma-madhye vyavadhāyakam akṣarāntaram astīty etādṛśa-vyavadhāna-rahitam ity arthaḥ, yadvā, vyavahitaṁ ca tad-rahitaṁ cāpi vā, tatra vyavahitaṁ nāmnaḥ kiñcid uccāraṇānantaraṁ kathañcid āpatitaṁ śabdāntaraṁ samādhāya paścān nāmāvaśiṣṭākṣara-grahaṇam ity evaṁ rūpaṁ, madhye śabdāntareṇāntaritam ity arthaḥ, rahitaṁ paścād avaśiṣṭākṣara-grahaṇa-varjitaṁ, kenacid aṁśena hīnam ity arthaḥ, tathāpi tārayaty eva.

yadvā, yadyapi ‘halaṁ riktam’ ity ādy-uktau hakāra-rikārayor vṛttyā harīti-nāmāsty eva, tathā ‘rāja-mahiṣī’ ity atra rāma-nāmāpi, evam anyad apy ūhyam, tathāpi tat-tan-nāma-madhye vyavadhāyakam akṣarāntaram astīty etādṛśa-vyavadhāna-rahitam ity arthaḥ, yadvā, vyavahitaṁ ca tad-rahitaṁ cāpi vā, tatra vyavahitaṁ nāmnaḥ kiñcid uccāraṇānantaraṁ kathañcid āpatitaṁ śabdāntaraṁ samādhāya paścān nāmāvaśiṣṭākṣara-grahaṇam ity evaṁ rūpaṁ, madhye śabdāntareṇāntaritam ity arthaḥ, rahitaṁ paścād avaśiṣṭākṣara-grahaṇa-varjitaṁ, kenacid aṁśena hīnam ity arthaḥ, tathāpi tārayaty eva.

Suppose one is using the two words halaṁ riktam. Now the syllable ha in the word halam and the syllable ri in riktam are separately pronounced, but nevertheless the holy name will act because one somehow or other utters the word hari. Similarly, in the word rāja-mahiṣī, the syllables and ma appear in two separate words, but because they somehow or other appear together, the holy name rāma will act, provided there are no offenses.

Řekněme, že někdo použije dvě slova: halaṁ riktam. V tom případě jsou slabiky ha ve slově halam a ri ve slově riktam vysloveny odděleně, ale svaté jméno bude přesto působit, protože člověk jistým způsobem vysloví slovo hari. Podobně se ve slově rāja-mahiṣī vyskytují slabiky a ma ve dvou oddělených slovech, ale protože se tak či onak objevují společně, bude svaté jméno rāma působit, pokud nebude doprovázeno přestupky.

sarvebhyaḥ pāpebhyo ’parādhebhyaś ca saṁsārād apy uddhārayaty eveti satyam eva, kintu nāma-sevanasya mukhyaṁ yat phalaṁ tan na sadyaḥ sampadyate. tathā deha-bharaṇādy-artham api nāma-sevanena mukhyaṁ phalam āśu na sidhyatīty āha, tac ced iti.

sarvebhyaḥ pāpebhyo ’parādhebhyaś ca saṁsārād apy uddhārayaty eveti satyam eva, kintu nāma-sevanasya mukhyaṁ yat phalaṁ tan na sadyaḥ sampadyate. tathā deha-bharaṇādy-artham api nāma-sevanena mukhyaṁ phalam āśu na sidhyatīty āha, tac ced iti.

The holy name has so much spiritual potency that it can deliver one from all sinful reactions and material entanglements, but utterance of the holy name will not be very soon fruitful if done to facilitate sinning.

Svaté jméno má tolik duchovní síly, že může zbavit všech následků za hříšné činy i hmotného zapletení, ale pokud se používá k podpoře hříšných činností, plody nelze v brzké době očekávat.

tan nāma ced yadi dehādi-madhye nikṣiptaṁ, deha-bharaṇādy-artham eva vinyastam, tadāpi phala-janakaṁ na bhavati kim? api tu bhavaty eva, kintu atra iha loke śīghraṁ na bhavati, kintu vilambenaiva bhavatīty arthaḥ.

tan nāma ced yadi dehādi-madhye nikṣiptaṁ, deha-bharaṇādy-artham eva vinyastam, tadāpi phala-janakaṁ na bhavati kim? api tu bhavaty eva, kintu atra iha loke śīghraṁ na bhavati, kintu vilambenaiva bhavatīty arthaḥ.

The holy name is so powerful that it must act, but when one utters the holy name with offenses, its action will be delayed, not immediate, although in favorable circumstances the holy names of the Lord act very quickly.

Svaté jméno je tak mocné, že bude určitě působit, ale pokud je vyslovováno s přestupky, jeho účinek bude opožděný, ne okamžitý. Za příznivých okolností však svatá jména Pána působí velmi rychle.