Skip to main content

Text 222

Texto 222

Text

Texto

tumi khāile haya koṭi-brāhmaṇa-bhojana”
eta bali, śrāddha-pātra karāilā bhojana
tumi khāile haya koṭi-brāhmaṇa-bhojana”
eta bali, śrāddha-pātra karāilā bhojana

Synonyms

Palabra por palabra

tumi khāile — if you eat; haya — there is; koṭi-brāhmaṇa-bhojana — feeding ten million brāhmaṇas; eta bali — saying this; śrāddha-pātra — the dish offered to the forefathers; karāilā bhojana — made to eat.

tumi khāile — si tú comes; haya — hay; koṭi-brāhmaṇa-bhojana — alimentar a diez millones de brāhmaṇas; eta bali — tras decir esto; śrāddha-pātra — el plato ofrecido a los antepasados; karāilā bhojana — hizo comer.

Translation

Traducción

“Feeding you is equal to feeding ten million brāhmaṇas,” Advaita Ācārya said. “Therefore, accept this śrāddha-pātra.” Thus Advaita Ācārya made him eat.

«Darte de comer a ti es como alimentar a diez millones de brāhmaṇas —dijo Advaita Ācārya—. Por lo tanto, acepta este śrāddha-pātra.» De ese modo, Advaita Ācārya le hizo comer.

Purport

Significado

Śrāddha is prasādam offered to the forefathers at a certain date of the year or month. The śrāddha-pātra, or plate offered to the forefathers, is then offered to the best of the brāhmaṇas in society. Instead of offering the śrāddha-pātra to any other brāhmaṇa, Advaita Ācārya offered it to Haridāsa Ṭhākura, considering him greater than any of the foremost brāhmaṇas. This act by Śrī Advaita Ācārya proves that Haridāsa Ṭhākura was always situated in a transcendental position and was therefore always greater than even the most exalted brāhmaṇa, for he was situated above the mode of goodness of the material world. Referring to the Bhakti-sandarbha, text 177, Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura quotes the following statements from the Garuḍa Purāṇa in this connection:

Śrāddha es prasādam ofrecido a los antepasados en determinada fecha del año o del mes. El śrāddha-pātra, el plato ofrecido a los antepasados, se ofrece después a los brāhmaṇas más elevados de la sociedad. En lugar de ofrecer el śrāddha-pātra a cualquier otro brāhmaṇa, Advaita Ācārya lo ofreció a Haridāsa Ṭhākura, considerándole más elevado que cualquiera de los brāhmaṇas más importantes. Este acto de Advaita Ācārya demuestra que Haridāsa Ṭhākura estaba siempre situado en un posición trascendental y que, por lo tanto, era siempre más elevado que el más excelso de los brāhmaṇas, pues estaba situado por encima de la influencia de la modalidad de la bondad del mundo material. En relación con esto, Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura, haciendo referencia al texto 177 del Bhakti-sandarbha, cita las siguientes afirmaciones del Garuḍa Purāṇa:

brāhmaṇānāṁ sahasrebhyaḥsatra-yājī viśiṣyate
satra-yāji-sahasrebhyaḥ
sarva-vedānta-pāragaḥ
brāhmaṇānāṁ sahasrebhyaḥsatra-yājī viśiṣyate
satra-yāji-sahasrebhyaḥ
sarva-vedānta-pāragaḥ
sarva-vedānta-vit-koṭyāviṣṇu-bhakto viśiṣyate
vaiṣṇavānāṁ sahasrebhya
ekānty eko viśiṣyate
sarva-vedānta-vit-koṭyāviṣṇu-bhakto viśiṣyate
vaiṣṇavānāṁ sahasrebhya
ekānty eko viśiṣyate

“A brāhmaṇa qualified to offer sacrifices is better than an ordinary brāhmaṇa, and better than such a brāhmaṇa is one who has studied all the Vedic scriptures. Among many such brāhmaṇas, one who is a devotee of Lord Viṣṇu is the best, and among many such Vaiṣṇavas, one who fully engages in the service of the Lord is the best.”

«El brāhmaṇa capacitado para ofrecer sacrificios es mejor que un brāhmaṇa corriente, y todavía mejor que él es aquel que ha estudiado todas las Escrituras védicas. Entre muchos de esos brāhmaṇas, el que es devoto de Viṣṇu es el mejor, y de entre muchos de esos vaiṣṇavas, el mejor es el que se ocupa por entero en el servicio del Señor.»

bhaktir aṣṭa-vidhā hy eṣāyasmin mlecche ’pi vartate
sa viprendro muni-śreṣṭhaḥ
sa jñānī sa ca paṇḍitaḥ
tasmai deyaṁ tato grāhyaṁ
sa ca pūjyo yathā hariḥ
bhaktir aṣṭa-vidhā hy eṣāyasmin mlecche ’pi vartate
sa viprendro muni-śreṣṭhaḥ
sa jñānī sa ca paṇḍitaḥ
tasmai deyaṁ tato grāhyaṁ
sa ca pūjyo yathā hariḥ

“There are many different kinds of devotees, but even a Vaiṣṇava coming from a family of mlecchas or yavanas is understood to be a learned scholar, complete in knowledge, if he knows the Vaiṣṇava philosophy. He should therefore be given charity, for such a Vaiṣṇava is as worshipable as the Supreme Personality of Godhead.”

«Hay muchas clases de devotos, pero a un vaiṣṇava, aunque pueda haber nacido en una familia de mlecchas yavanas, se le considera un sabio erudito, dotado de conocimiento completo, si conoce la filosofía vaiṣṇava. A ese vaiṣṇava, por lo tanto, se le debe dar caridad, pues es tan digno de adoración como la Suprema Personalidad de Dios.»

na me ’bhaktaś catur-vedīmad-bhaktaḥ śva-pacaḥ priyaḥ
tasmai deyaṁ tato grāhyaṁ
sa ca pūjyo yathā hy aham
na me ’bhaktaś catur-vedīmad-bhaktaḥ śva-pacaḥ priyaḥ
tasmai deyaṁ tato grāhyaṁ
sa ca pūjyo yathā hy aham

Lord Kṛṣṇa says, “Even if a nondevotee comes from a brāhmaṇa family and is expert in studying the Vedas, he is not very dear to Me, whereas even if a sincere devotee comes from a low family of meat-eaters, he is very dear to Me. Such a sincere pure devotee should be given charity, for he is as worshipable as I.”

El Señor Kṛṣṇa dice: «Un no devoto, aunque venga de una familia de brāhmaṇas y sea experto en el estudio de los Vedas, no es alguien muy querido para Mí, mientras que un devoto sincero, aunque haya nacido en una familia baja de comedores de perros, sí Me es muy querido. A ese devoto puro y sincero se le debe dar caridad, pues es tan digno de adoración como Yo mismo».