Skip to main content

Text 122

Text 122

Text

Verš

raghunātha-bhaṭṭācāryera tāhāṅi milana
prabhu tāṅre kṛpā kari’ pāṭhāilā vṛndāvana
raghunātha-bhaṭṭācāryera tāhāṅi milana
prabhu tāṅre kṛpā kari’ pāṭhāilā vṛndāvana

Synonyms

Synonyma

raghunātha-bhaṭṭācāryera — of Raghunātha Bhaṭṭa; tāhāṅi — there; milana — meeting; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — to him; kṛpā kari’ — showing causeless mercy; pāṭhāilā vṛndāvana — sent to Vṛndāvana.

raghunātha-bhaṭṭācāryera — Raghunātha Bhaṭṭy; tāhāṅi — tam; milana — setkání; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — jemu; kṛpā kari' — když udělil bezpříčinnou milost; pāṭhāilā vṛndāvana — poslal do Vrindávanu.

Translation

Překlad

Also in the thirteenth chapter is an account of how Raghunātha Bhaṭṭa met Śrī Caitanya Mahāprabhu, who by His causeless mercy sent him to Vṛndāvana.

Ve třinácté kapitole je také zmínka o tom, jak Raghunātha Bhaṭṭa potkal Śrī Caitanyu Mahāprabhua, který ho ze své bezpříčinné milosti poslal do Vrindávanu.