Skip to main content

Text 112

Text 112

Text

Verš

ṣaṣṭhe — raghunātha-dāsa prabhure mililā
nityānanda-ājñāya ciḍā-mahotsava kailā
ṣaṣṭhe — raghunātha-dāsa prabhure mililā
nityānanda-ājñāya ciḍā-mahotsava kailā

Synonyms

Synonyma

ṣaṣṭhe — in the sixth chapter; raghunātha-dāsa — Raghunātha dāsa Gosvāmī; prabhure mililā — met Lord Śrī Caitanya Mahāprabhu; nityānanda-ājñāya — by the order of Nityānanda Prabhu; ciḍā-mahotsava kailā — performed the festival of chipped rice.

ṣaṣṭhe — v šesté kapitole; raghunātha-dāsa — Raghunātha dāsa Gosvāmī; prabhure mililā — setkal se s Pánem Śrī Caitanyou Mahāprabhuem; nityānanda-ājñāya — na pokyn Nityānandy Prabhua; ciḍā-mahotsava kailā — uspořádal slavnost rýžových vloček.

Translation

Překlad

The sixth chapter describes how Raghunātha dāsa Gosvāmī met Śrī Caitanya Mahāprabhu and performed the chipped rice festival in accordance with Nityānanda Prabhu’s order.

Šestá kapitola popisuje, jak se Raghunātha dāsa Gosvāmī setkal se Śrī Caitanyou Mahāprabhuem a jak na pokyn Nityānandy Prabhua uspořádal slavnost rýžových vloček.