Skip to main content

Text 91

Text 91

Text

Texto

ācārya-sambandhe bāhye kare prītyābhāsa
kṛṣṇa-bhakti vinā prabhura nā haya ullāsa
ācārya-sambandhe bāhye kare prītyābhāsa
kṛṣṇa-bhakti vinā prabhura nā haya ullāsa

Synonyms

Palabra por palabra

ācārya-sambandhe — because he was related with Bhagavān Ācārya; bāhye — externally; kare — does; prīti-ābhāsa — appearance of pleasure; kṛṣṇa-bhakti — devotional service to Lord Kṛṣṇa; vinā — without; prabhura — of Śrī Caitanya Mahāprabhu; haya — there is no; ullāsa — jubilation.

ācārya-sambandhe — debido a que era familiar de Bhagavān Ācārya; bāhye — externamente; kare — hace; prīti-ābhāsa — aparentar placer; kṛṣṇa-bhakti — servicio devocional al Señor Kṛṣṇa; vinā — sin; prabhura — de Śrī Caitanya Mahāprabhu; haya — no hay; ullāsa — júbilo.

Translation

Traducción

Śrī Caitanya Mahāprabhu derives no happiness from meeting one who is not a pure devotee of Kṛṣṇa. Thus because Gopāla Bhaṭṭācārya was a Māyāvādī scholar, the Lord felt no jubilation in meeting him. Nevertheless, because Gopāla Bhaṭṭācārya was related to Bhagavān Ācārya, Śrī Caitanya Mahāprabhu feigned pleasure in seeing him.

Śrī Caitanya Mahāprabhu no Se siente nada feliz de recibir a quienes no son devotos puros de Kṛṣṇa. Siendo Gopāla Bhaṭṭācārya un erudito māyāvādī, el Señor no sentía ninguna alegría de verle. Pese a todo, y como Gopāla Bhaṭṭācārya era familiar de Bhagavān Ācārya, Śrī Caitanya Mahāprabhu fingió estar complacido de verle.