Skip to main content

Text 88

Text 88

Text

Verš

tāṅra pitā ‘viṣayī’ baḍa śatānanda-khāṅna
‘viṣaya-vimukha’ ācārya — ‘vairāgya-pradhāna’
tāṅra pitā ‘viṣayī’ baḍa śatānanda-khāṅna
‘viṣaya-vimukha’ ācārya — ‘vairāgya-pradhāna’

Synonyms

Synonyma

tāṅra pitā — his father; viṣayī — a statesman; baḍa — expert; śatānanda-khāṅna — named Śatānanda Khān; viṣaya-vimukha — not interested in state management; ācārya — Bhagavān Ācārya; vairāgya-pradhāna — mostly in the renounced order of life.

tāṅra pitā — jeho otec; viṣayī — státník; baḍa — zkušený; śatānanda-khāṅna — jmenoval se Śatānanda Khān; viṣaya-vimukha — nezajímající se o státní záležitosti; ācārya — Bhagavān Ācārya; vairāgya-pradhāna — většinou ve stavu odříkání.

Translation

Překlad

Bhagavān Ācārya’s father, whose name was Śatānanda Khān, was an expert statesman, whereas Bhagavān Ācārya was not at all interested in the management of the state. Indeed, he was almost in the renounced order of life.

Otec Bhagavāna Ācāryi se jmenoval Śatānanda Khān a byl zkušeným politikem, kdežto Bhagavān Ācārya se o řízení státu vůbec nezajímal. Ve skutečnosti byl téměř ve stavu odříkání.