Skip to main content

Text 84

Text 84

Text

Texto

puruṣottame prabhu-pāśe bhagavān ācārya
parama vaiṣṇava teṅho supaṇḍita ārya
puruṣottame prabhu-pāśe bhagavān ācārya
parama vaiṣṇava teṅho supaṇḍita ārya

Synonyms

Palabra por palabra

puruṣottame — at Jagannātha Purī; prabhu-pāśe — in the association of Śrī Caitanya Mahāprabhu; bhagavān ācārya — Bhagavān Ācārya; parama vaiṣṇava — pure devotee; teṅho — he; su-paṇḍita — very learned scholar; ārya — gentleman.

puruṣottame — en Jagannātha Purī; prabhu-pāśe — en compañía de Śrī Caitanya Mahāprabhu; bhagavān ācārya — Bhagavān Ācārya; parama vaiṣṇava — devoto puro; teṅho — él; su-paṇḍita — sabio muy erudito; ārya — caballero.

Translation

Traducción

At Jagannātha Purī, in the association of Śrī Caitanya Mahāprabhu, lived Bhagavān Ācārya, who was certainly a gentleman, a learned scholar and a great devotee.

En Jagannātha Purī, gozando de la compañía de Śrī Caitanya Mahāprabhu, vivía Bhagavān Ācārya, que era ciertamente un caballero, un sabio erudito y un gran devoto.

Purport

Significado

For a description of Bhagavān Ācārya, one may refer to Ādi-līlā, tenth chapter, verse 136.

Para mayor información acerca de Bhagavān Ācārya, consúltese Ādi-līlā 10.136.