Skip to main content

Text 84

Text 84

Text

Verš

puruṣottame prabhu-pāśe bhagavān ācārya
parama vaiṣṇava teṅho supaṇḍita ārya
puruṣottame prabhu-pāśe bhagavān ācārya
parama vaiṣṇava teṅho supaṇḍita ārya

Synonyms

Synonyma

puruṣottame — at Jagannātha Purī; prabhu-pāśe — in the association of Śrī Caitanya Mahāprabhu; bhagavān ācārya — Bhagavān Ācārya; parama vaiṣṇava — pure devotee; teṅho — he; su-paṇḍita — very learned scholar; ārya — gentleman.

puruṣottame — v Džagannáth Purí; prabhu-pāśe — ve společnosti Śrī Caitanyi Mahāprabhua; bhagavān ācārya — Bhagavān Ācārya; parama vaiṣṇava — čistý oddaný; teṅho — on; su-paṇḍita — velký učenec; ārya — ušlechtilý člověk.

Translation

Překlad

At Jagannātha Purī, in the association of Śrī Caitanya Mahāprabhu, lived Bhagavān Ācārya, who was certainly a gentleman, a learned scholar and a great devotee.

V Džagannáth Purí žil ve společnosti Śrī Caitanyi Mahāprabhua Bhagavān Ācārya. Byl to ušlechtilý muž, velký učenec a vznešený oddaný.

Purport

Význam

For a description of Bhagavān Ācārya, one may refer to Ādi-līlā, tenth chapter, verse 136.

Popis Bhagavāna Ācāryi se nachází v Ādi-līle 10.136.