Skip to main content

Text 54

Text 54

Text

Texto

dui dina dhyāna kari’ śivānandere kahila
“pāṇihāṭi grāme āmi prabhure ānila
dui dina dhyāna kari’ śivānandere kahila
“pāṇihāṭi grāme āmi prabhure ānila

Synonyms

Palabra por palabra

dui dina — for two days; dhyāna kari’ — after meditating; śivānandere kahila — he said to Śivānanda Sena; pāṇihāṭi grāme — to the village called Pāṇihāṭi; āmi — I; prabhure ānila — have brought Śrī Caitanya Mahāprabhu.

dui dina — durante dos días; dhyāna kari’ — tras meditar; śivānandere kahila — él dijo a Śivānanda Sena; pāṇihāṭi grāme — a la aldea de Pāṇihāṭi; āmi — yo; prabhure ānila — he traído a Śrī Caitanya Mahāprabhu.

Translation

Traducción

After meditating for two days, Nṛsiṁhānanda Brahmacārī told Śivānanda Sena, “I have already brought Śrī Caitanya Mahāprabhu to the village known as Pāṇihāṭi.

Tras pasar dos días meditando, Nṛsiṁhānanda Brahmacārī dijo a Śivānanda Sena: «Ya he traído a Śrī Caitanya Mahāprabhu hasta la aldea de Pāṇihāṭi.