Skip to main content

Text 129

Text 129

Text

Texto

tabe purī-gosāñi ekā prabhu-sthāne āilā
namaskari’ prabhu tāṅre sambhrame vasāilā
tabe purī-gosāñi ekā prabhu-sthāne āilā
namaskari’ prabhu tāṅre sambhrame vasāilā

Synonyms

Palabra por palabra

tabe — thereupon; purī-gosāñi — Paramānanda Purī; ekā — alone; prabhu-sthāne — to the place of Śrī Caitanya Mahāprabhu; āilā — came; namaskari’ — after offering obeisances; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — him; sambhrame — with great respect; vasāilā — got to sit down.

tabe — entonces; purī-gosāñi — Paramānanda Purī; ekā — solo; prabhu-sthāne — a la morada de Śrī Caitanya Mahāprabhu; āilā — fue; namaskari’ — tras ofrecer reverencias; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — a él; sambhrame — con gran respeto; vasāilā — hizo sentarse.

Translation

Traducción

Paramānanda Purī thereupon went alone to the residence of Śrī Caitanya Mahāprabhu. The Lord, after offering him obeisances, seated him by His side with great respect.

Paramānanda Purī fue entonces, solo, a la morada de Śrī Caitanya Mahāprabhu. El Señor, tras ofrecerle reverencias, le invitó, con gran respeto, a sentarse a Su lado.