Skip to main content

Text 1

Text 1

Text

Verš

vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca
vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

Synonyms

Synonyma

vande — offer my respectful obeisances; aham — I; śrī-guroḥ — of my initiating spiritual master or instructing spiritual master; śrī-yuta-pada-kamalam — unto the opulent lotus feet; śrī-gurūn — unto the spiritual masters in the paramparā system, beginning from Mādhavendra Purī down to Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura Prabhupāda; vaiṣṇavān — unto all the Vaiṣṇavas, beginning from Lord Brahmā and others coming from the very start of the creation; ca — and; śrī-rūpam — unto Śrīla Rūpa Gosvāmī; sa-agra-jātam — with his elder brother, Śrī Sanātana Gosvāmī; saha-gaṇa-raghunātha-anvitam — with Raghunātha dāsa Gosvāmī and his associates; tam — unto him; sa-jīvam — with Jīva Gosvāmī; sa-advaitam — with Advaita Ācārya; sa-avadhūtam — with Nityānanda Prabhu; parijana-sahitam — and with Śrīvāsa Ṭhākura and all the other devotees; kṛṣṇa-caitanya-devam — unto Lord Śrī Caitanya Mahāprabhu; śrī-rādhā-kṛṣṇa-pādān — unto the lotus feet of the all-opulent Śrī Kṛṣṇa and Rādhārāṇī; saha-gaṇa — with associates; lalitā-śrī-viśākhā-anvitān — accompanied by Lalitā and Śrī Viśākhā; ca — also.

vande — s úctou se klaním; aham — já; śrī-guroḥ — mého zasvěcujícího i poučujícího duchovního mistra; śrī-yuta-pada-kamalam — u vznešených lotosových nohou; śrī-gurūn — duchovním mistrům v parampaře, počínaje Mādhavendrou Purīm až po Śrīlu Bhaktisiddhāntu Sarasvatīho Ṭhākura Prabhupādu; vaiṣṇavān — všem vaiṣṇavům, počínaje Pánem Brahmou a dalšími od samého počátku stvoření; ca — a; śrī-rūpam — Śrīlovi Rūpovi Gosvāmīmu; sa-agra-jātam — jeho starším bratrem, Śrī Sanātanou Gosvāmīm; saha-gaṇa-raghunātha-anvitam — s Raghunāthem dāsem Gosvāmīm a jeho společníky; tam — jemu; sa-jīvam — s Jīvou Gosvāmīm; sa-advaitam — s Advaitou Ācāryou; sa-avadhūtam — s Nityānandou Prabhuem; parijana-sahitam — se Śrīvāsem Ṭhākurem a také všemi ostatními oddanými; kṛṣṇa-caitanya-devam — Pánu Śrī Caitanyovi Mahāprabhuovi; śrī-rādhā-kṛṣṇa-pādān — lotosovým nohám Śrī Kṛṣṇy a Rādhārāṇī, kteří vlastní veškerý majestát; saha-gaṇa — se společnicemi; lalitā-śrī-viśākhā-anvitān — v doprovodu Lality a Śrī Viśākhy; ca — také.

Translation

Překlad

I offer my respectful obeisances unto the lotus feet of my spiritual master and of all the other preceptors on the path of devotional service. I offer my respectful obeisances unto all the Vaiṣṇavas and unto the six Gosvāmīs, including Śrīla Rūpa Gosvāmī, Śrīla Sanātana Gosvāmī, Raghunātha dāsa Gosvāmī, Jīva Gosvāmī and their associates. I offer my respectful obeisances unto Śrī Advaita Ācārya Prabhu, Śrī Nityānanda Prabhu, Śrī Caitanya Mahāprabhu, and all His devotees, headed by Śrīvāsa Ṭhākura. I then offer my respectful obeisances unto the lotus feet of Lord Kṛṣṇa, Śrīmatī Rādhārāṇī and all the gopīs, headed by Lalitā and Viśākhā.

S úctou se klaním lotosovým nohám svého duchovního učitele a také všech ostatních učitelů na cestě oddané služby. S úctou se klaním všem vaiṣṇavům a šesti Gosvāmīm, včetně Śrīly Rūpy Gosvāmīho, Śrīly Sanātany Gosvāmīho, Raghunātha dāse Gosvāmīho, Jīvy Gosvāmīho a jejich společníků. S úctou se klaním Śrī Advaitovi Ācāryovi Prabhuovi, Śrī Nityānandovi Prabhuovi, Śrī Caitanyovi Mahāprabhuovi a všem Jeho oddaným v čele se Śrīvāsem Ṭhākurem. Dále se s úctou klaním lotosovým nohám Pána Kṛṣṇy, Śrīmatī Rādhārāṇī a všech gopī v čele s Lalitou a Viśākhou.