Skip to main content

Text 1

Text 1

Text

Verš

śaraj-jyotsnā-sindhor avakalanayā jāta-yamunā-
bhramād dhāvan yo ’smin hari-viraha-tāpārṇava iva
nimagno mūrcchālaḥ payasi nivasan rātrim akhilāṁ
prabhāte prāptaḥ svair avatu sa śacī-sūnur iha naḥ
śaraj-jyotsnā-sindhor avakalanayā jāta-yamunā-
bhramād dhāvan yo ’smin hari-viraha-tāpārṇava iva
nimagno mūrcchālaḥ payasi nivasan rātrim akhilāṁ
prabhāte prāptaḥ svair avatu sa śacī-sūnur iha naḥ

Synonyms

Synonyma

śarat-jyotsnā — in the moonlight of autumn; sindhoḥ — of the sea; avakalanayā — by sight; jāta — appeared; yamunā — the river Yamunā; bhramāt — by mistake; dhāvan — running; yaḥ — He who; asmin — in this; hari-viraha — due to separation from Hari; tāpa — of suffering; arṇave — in the ocean; iva — as if; nimagnaḥ — dove; mūrcchālaḥ — unconscious; payasi — in the water; nivasan — staying; rātrim — the night; akhilām — whole; prabhāte — in the morning; prāptaḥ — was gotten; svaiḥ — by His personal associates; avatu — may protect; saḥ — He; śacī-sūnuḥ — the son of mother Śacī; iha — here; naḥ — us.

śarat-jyotsnā — ve světle podzimního měsíce; sindhoḥ — na moře; avakalanayā — pohledem; jāta — zdálo se; yamunā — řeka Jamuna; bhramāt — omylem; dhāvan — utíkající; yaḥ — ten, který; asmin — v tomto; hari-viraha — kvůli odloučení od Hariho; tāpa — utrpení; arṇave — v oceánu; iva — jako; nimagnaḥ — ponořil se; mūrcchālaḥ — v bezvědomí; payasi — ve vodě; nivasan — když zůstal; rātrim — noc; akhilām — celou; prabhāte — ráno; prāptaḥ — byl nalezen; svaiḥ — svými osobními společníky; avatu — nechť ochrání; saḥ — On; śacī-sūnuḥ — syn matky Śacī; iha — zde; naḥ — nás.

Translation

Překlad

In the brilliant autumn moonlight, Śrī Caitanya Mahāprabhu mistook the sea for the river Yamunā. Greatly afflicted by separation from Kṛṣṇa, He ran and dove into the sea and remained unconscious in the water the entire night. In the morning, He was found by His personal devotees. May that Śrī Caitanya Mahāprabhu, the son of mother Śacī, protect us by His transcendental pastimes.

Śrī Caitanya Mahāprabhu si v jasném svitu podzimního měsíce spletl moře s řekou Jamunou. Hluboce soužený odloučením od Kṛṣṇy utíkal a skočil do moře, v jehož vodách strávil v bezvědomí celou noc. Ráno Ho našli Jeho oddaní. Nechť nás tento Śrī Caitanya Mahāprabhu, syn matky Śacī, ochrání svými transcendentálními zábavami.