Skip to main content

Text 4

Text 4

Text

Texto

eka-dina prabhu svarūpa-rāmānanda-saṅge
ardha-rātri goṅāilā kṛṣṇa-kathā-raṅge
eka-dina prabhu svarūpa-rāmānanda-saṅge
ardha-rātri goṅāilā kṛṣṇa-kathā-raṅge

Synonyms

Palabra por palabra

eka-dina — one day; prabhu — Śrī Caitanya Mahāprabhu; svarūpa-rāmānanda-saṅge — with Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; ardha-rātri — half the night; goṅāilā — passed; kṛṣṇa-kathā — of discussing Kṛṣṇa’s pastimes; raṅge — in the matter.

eka-dina — un día; prabhu — Śrī Caitanya Mahāprabhu; svarūpa-rāmānanda-saṅge — con Svarūpa Dāmodara Gosvāmī y Rāmānanda Rāya; ardha-rātri — la mitad de la noche; goṅāilā — pasó; kṛṣṇa-kathā — de hablar de los pasatiempos de Kṛṣṇa; raṅge — en el tema.

Translation

Traducción

In the company of Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya, Śrī Caitanya Mahāprabhu once passed half the night talking about the pastimes of Lord Kṛṣṇa.

En cierta ocasión, Śrī Caitanya Mahāprabhu pasó la mitad de la noche en compañía de Svarūpa Dāmodara Gosvāmī y Rāmānanda Rāya hablando de los pasatiempos del Señor Kṛṣṇa.