Skip to main content

Text 102

Text 102

Text

Texto

madhyāhna kariyā kailā bhikṣā nirvāhaṇa
kṛṣṇādharāmṛta sadā antare smaraṇa
madhyāhna kariyā kailā bhikṣā nirvāhaṇa
kṛṣṇādharāmṛta sadā antare smaraṇa

Synonyms

Palabra por palabra

madhyāhna kariyā — after finishing His noon duties; kailā bhikṣā nirvāhaṇa — completed His lunch; kṛṣṇa-adhara-amṛta — the nectar from the lips of Kṛṣṇa; sadā — always; antare — within Himself; smaraṇa — remembering.

madhyāhna kariyā — tras cumplir con Sus deberes del mediodía; kailā bhikṣā nirvāhaṇa — terminó Su almuerzo; kṛṣṇa-adhara-amṛta — el néctar de los labios de Kṛṣṇa; sadā — siempre; antare — dentro de Sí; smaraṇa — recordando.

Translation

Traducción

After finishing His noon duties, Śrī Caitanya Mahāprabhu ate His lunch, but He constantly remembered the remnants of Kṛṣṇa’s food.

Después de cumplir con Sus deberes del mediodía, Śrī Caitanya Mahāprabhu almorzó, pero constantemente recordaba los remanentes de la comida de Kṛṣṇa.