Skip to main content

Text 102

Text 102

Text

Verš

madhyāhna kariyā kailā bhikṣā nirvāhaṇa
kṛṣṇādharāmṛta sadā antare smaraṇa
madhyāhna kariyā kailā bhikṣā nirvāhaṇa
kṛṣṇādharāmṛta sadā antare smaraṇa

Synonyms

Synonyma

madhyāhna kariyā — after finishing His noon duties; kailā bhikṣā nirvāhaṇa — completed His lunch; kṛṣṇa-adhara-amṛta — the nectar from the lips of Kṛṣṇa; sadā — always; antare — within Himself; smaraṇa — remembering.

madhyāhna kariyā — po dokončení svých poledních povinností; kailā bhikṣā nirvāhaṇa — snědl oběd; kṛṣṇa-adhara-amṛta — nektar z Kṛṣṇových rtů; sadā — neustále; antare — ve svém nitru; smaraṇa — vzpomínání.

Translation

Překlad

After finishing His noon duties, Śrī Caitanya Mahāprabhu ate His lunch, but He constantly remembered the remnants of Kṛṣṇa’s food.

Po dokončení svých poledních povinností Śrī Caitanya Mahāprabhu snědl oběd, ale neustále vzpomínal na zbytky Kṛṣṇova jídla.