Skip to main content

Text 3

Text 3

Text

Texto

jayādvaitācārya kṛṣṇa-caitanya-priyatama
jaya śrīvāsa-ādi prabhura bhakta-gaṇa
jayādvaitācārya kṛṣṇa-caitanya-priyatama
jaya śrīvāsa-ādi prabhura bhakta-gaṇa

Synonyms

Palabra por palabra

jaya — all glories; advaita-ācārya — to Advaita Ācārya; kṛṣṇa-caitanya — to Lord Caitanya Mahāprabhu; priya-tama — very dear; jaya — all glories; śrīvāsa-ādi — headed by Śrīvāsa Ṭhākura; prabhura — of Lord Śrī Caitanya Mahāprabhu; bhakta-gaṇa — to the devotees.

jaya — ¡toda gloria!; advaita-ācārya — a Advaita Ācārya; kṛṣṇa-caitanya — al Señor Caitanya Mahāprabhu; priya-tama — muy querido; jaya — ¡toda gloria!; śrīvāsa-ādi — encabezados por Śrīvasa Ṭhākura; prabhura — del Señor Śrī Caitanya Mahāprabhu; bhakta-gaṇa — a los devotos.

Translation

Traducción

All glories to Śrī Advaita Ācārya, who is very dear to Lord Caitanya! And all glories to all the devotees of the Lord, headed by Śrīvāsa Ṭhākura!

¡Toda gloria a Śrī Advaita Ācārya, que es muy querido al Señor Caitanya! ¡Y toda gloria a todos los devotos del Señor, encabezados por Śrīvāsa Ṭhākura!