Skip to main content

Text 85

Text 85

Text

Texto

govardhana-śaila-jñāne āviṣṭa ha-ilā
parvata-diśāte prabhu dhāñā calilā
govardhana-śaila-jñāne āviṣṭa ha-ilā
parvata-diśāte prabhu dhāñā calilā

Synonyms

Palabra por palabra

govardhana-śaila — Govardhana Hill; jñāne — by the understanding; āviṣṭa ha-ilā — became overwhelmed; parvata-diśāte — in the direction of the sand dune; prabhu — Śrī Caitanya Mahāprabhu; dhāñā calilā — began to run.

govardhana-śaila — la colina Govardhana; jñāne — por la comprensión; āviṣṭa ha-ilā — Se vio sobrecogido; parvata-diśāte — en dirección a la duna de arena; prabhu — Śrī Caitanya Mahāprabhu; dhāñā calilā — echó a correr.

Translation

Traducción

Śrī Caitanya Mahāprabhu mistook the sand dune for Govardhana Hill and ran toward it.

Śrī Caitanya Mahāprabhu confundió la colina de arena con la colina Govardhana y echó a correr hacia ella.