Skip to main content

Text 83

Text 83

Text

Texto

raghunātha-dāsera sadā prabhu-saṅge sthiti
tāṅra mukhe śuni’ likhi kariyā pratīti
raghunātha-dāsera sadā prabhu-saṅge sthiti
tāṅra mukhe śuni’ likhi kariyā pratīti

Synonyms

Palabra por palabra

raghunātha-dāsera — of Raghunātha dāsa Gosvāmī; sadā — always; prabhu-saṅge — with Śrī Caitanya Mahāprabhu; sthiti — living; tāṅra mukhe — from his mouth; śuni’ — hearing; likhi — I write; kariyā pratīti — accepting in toto.

raghunātha-dāsera — de Raghunātha dāsa Gosvāmī; sadā — siempre; prabhu-saṅge — con Śrī Caitanya Mahāprabhu; sthiti — vivir; tāṅra mukhe — de su boca; śuni’ — al escuchar; likhi — yo escribo; kariyā pratīti — aceptando por completo.

Translation

Traducción

Raghunātha dāsa Gosvāmī lived continuously with Śrī Caitanya Mahāprabhu. I am simply recording whatever I have heard from him. Although common men do not believe in these pastimes, I believe in them totally.

Raghunātha dāsa Gosvāmī vivió continuamente con Śrī Caitanya Mahāprabhu. Yo simplemente pongo por escrito lo que he escuchado de él. Aunque la gente común no cree en estos pasatiempos, yo creo en ellos completamente.