Skip to main content

Texts 136-137

Texts 136-137

Text

Texto

jagadānandera kahiluṅ vṛndāvana-gamana
tāra madhye deva-dāsīra gāna-śravaṇa
jagadānandera kahiluṅ vṛndāvana-gamana
tāra madhye deva-dāsīra gāna-śravaṇa
mahāprabhura raghunāthe kṛpā-prema-phala
eka-paricchede tina kathā kahiluṅ sakala
mahāprabhura raghunāthe kṛpā-prema-phala
eka-paricchede tina kathā kahiluṅ sakala

Synonyms

Palabra por palabra

jagadānandera — of Jagadānanda Paṇḍita; kahiluṅ — I have described; vṛndāvana-gamana — going to Vṛndāvana; tāra madhye — within that; deva-dāsīra — of the female singer in the temple of Jagannātha; gāna-śravaṇa — hearing of the song; mahāprabhura — of Śrī Caitanya Mahāprabhu; raghunāthe — unto Raghunātha Bhaṭṭa; kṛpā — by mercy; prema — love; phala — result; eka-paricchede — in one chapter; tina kathā — three topics; kahiluṅ — I have described; sakala — all.

jagadānandera — de Jagadānanda Paṇḍita; kahiluṅ — yo he narrado; vṛndāvana-gamana — ida a Vṛndāvana; tāra madhye — dentro de eso; deva-dāsīra — de la cantante del templo de Jagannātha; gāna-śravaṇa — escuchar la canción; mahāprabhura — de Śrī Caitanya Mahāprabhu; raghunāthe — a Raghunātha Bhaṭṭa; kṛpā — por misericordia; prema — amor; phala — resultado; eka-paricchede — en un capítulo; tina kathā — tres temas; kahiluṅ — he narrado; sakala — todos.

Translation

Traducción

In this chapter I have spoken about three topics: Jagadānanda Paṇḍita’s visit to Vṛndāvana, Śrī Caitanya Mahāprabhu’s listening to the song of the deva-dāsī at the temple of Jagannātha, and how Raghunātha Bhaṭṭa Gosvāmī achieved ecstatic love of Kṛṣṇa by the mercy of Śrī Caitanya Mahāprabhu.

En este capítulo he hablado de tres temas: la visita de Jagadānanda Paṇḍita a Vṛndāvana, el episodio en que Śrī Caitanya Mahāprabhu escuchó la canción de la deva-dāsī del templo de Jagannātha, y la misericordia de Śrī Caitanya Mahāprabhu, por la que Raghunātha Bhaṭṭa Gosvāmī alcanzó el amor extático por Kṛṣṇa.