Skip to main content

Text 119

Text 119

Text

Verš

pūrvavat aṣṭa-māsa prabhu-pāśa chilā
aṣṭa-māsa rahi’ punaḥ prabhu ājñā dilā
pūrvavat aṣṭa-māsa prabhu-pāśa chilā
aṣṭa-māsa rahi’ punaḥ prabhu ājñā dilā

Synonyms

Synonyma

pūrva-vat — as previously; aṣṭa-māsa — for eight months; prabhu-pāśa chilā — remained with Śrī Caitanya Mahāprabhu; aṣṭa-māsa rahi’ — after staying for eight months; punaḥ — again; prabhu — Śrī Caitanya Mahāprabhu; ājñā dilā — ordered him.

pūrva-vat — jako v minulosti; aṣṭa-māsa — osm měsíců; prabhu-pāśa chilā — pobýval se Śrī Caitanyou Mahāprabhuem; aṣṭa-māsa rahi' — poté, co zůstal osm měsíců; punaḥ — znovu; prabhu — Śrī Caitanya Mahāprabhu; ājñā dilā — nařídil mu.

Translation

Překlad

As previously, Raghunātha remained continuously with Śrī Caitanya Mahāprabhu for eight months. Then the Lord gave him the following order.

Stejně jako dříve zůstal Raghunātha ve společnosti Śrī Caitanyi Mahāprabhua nepřetržitě osm měsíců. Potom mu Pán dal následující pokyn: