Skip to main content

Text 116

Text 116

Text

Texto

svarūpa-ādi bhakta-ṭhāñi ājñā māgiyā
vārāṇasī āilā bhaṭṭa prabhura ājñā pāñā
svarūpa-ādi bhakta-ṭhāñi ājñā māgiyā
vārāṇasī āilā bhaṭṭa prabhura ājñā pāñā

Synonyms

Palabra por palabra

svarūpa-ādi — headed by Svarūpa Dāmodara Gosvāmī; bhakta-ṭhāñi — from the devotees; ājñā māgiyā — asking permission; vārāṇasī āilā — returned to Vārāṇasī; bhaṭṭa — Raghunātha Bhaṭṭa; prabhura — of Śrī Caitanya Mahāprabhu; ājñā pāñā — getting permission.

svarūpa-ādi — comenzando por Svarūpa Dāmodara Gosvāmī; bhakta-ṭhāñi — de los devotos; ājñā māgiyā — tras pedir permiso; vārāṇasī āilā — regresó a Vārāṇasī; bhaṭṭa — Raghunātha Bhaṭṭa; prabhura — de Śrī Caitanya Mahāprabhu; ājñā pāñā — tras recibir permiso.

Translation

Traducción

After taking permission from Śrī Caitanya Mahāprabhu and all the devotees, headed by Svarūpa Dāmodara, Raghunātha Bhaṭṭa returned to Vārāṇasī.

Tras pedir permiso a Śrī Caitanya Mahāprabhu y a todos los devotos, comenzando por Svarūpa Dāmodara, Raghunātha Bhaṭṭa regresó a Vārāṇāsī.