Skip to main content

Text 116

Text 116

Text

Verš

svarūpa-ādi bhakta-ṭhāñi ājñā māgiyā
vārāṇasī āilā bhaṭṭa prabhura ājñā pāñā
svarūpa-ādi bhakta-ṭhāñi ājñā māgiyā
vārāṇasī āilā bhaṭṭa prabhura ājñā pāñā

Synonyms

Synonyma

svarūpa-ādi — headed by Svarūpa Dāmodara Gosvāmī; bhakta-ṭhāñi — from the devotees; ājñā māgiyā — asking permission; vārāṇasī āilā — returned to Vārāṇasī; bhaṭṭa — Raghunātha Bhaṭṭa; prabhura — of Śrī Caitanya Mahāprabhu; ājñā pāñā — getting permission.

svarūpa-ādi — v čele se Svarūpou Dāmodarem Gosvāmīm; bhakta-ṭhāñi — od oddaných; ājñā māgiyā — když si vyžádal svolení; vārāṇasī āilā — vrátil se do Váránasí; bhaṭṭa — Raghunātha Bhaṭṭa; prabhura — Śrī Caitanyi Mahāprabhua; ājñā pāñā — když dostal svolení.

Translation

Překlad

After taking permission from Śrī Caitanya Mahāprabhu and all the devotees, headed by Svarūpa Dāmodara, Raghunātha Bhaṭṭa returned to Vārāṇasī.

Poté, co dostal svolení od Śrī Caitanyi Mahāprabhua a všech oddaných, v čele se Svarūpou Dāmodarem, se Raghunātha Bhaṭṭa vrátil do Váránasí.