Skip to main content

Text 95

Text 95

Text

Texto

ei-mata jagadānanda śacīmātā-sane
caitanyera sukha-kathā kahe rātri-dine
ei-mata jagadānanda śacīmātā-sane
caitanyera sukha-kathā kahe rātri-dine

Synonyms

Palabra por palabra

ei-mata — in this way; jagadānanda — Jagadānanda Paṇḍita; śacīmātā-sane — with mother Śacī; caitanyera — of Śrī Caitanya Mahāprabhu; sukha-kathā — words of happiness; kahe — says; rātri-dine — day and night.

ei-mata — de ese modo; jagadānanda — Jagadānanda Paṇḍita; śacīmātā-sane — con madre Śacī; caitanyera — de Śrī Caitanya Mahāprabhu; sukha-kathā — palabras de felicidad; kahe — dice; rātri-dine — día y noche.

Translation

Traducción

In this way, Jagadānanda Paṇḍita and mother Śacī talked day and night about the happiness of Śrī Caitanya Mahāprabhu.

De ese modo, Jagadānanda Paṇḍita y madre Śacī hablaban día y noche de la felicidad de Śrī Caitanya Mahāprabhu.