Skip to main content

Text 2

Text 2

Text

Verš

jaya jaya śrī-caitanya jaya dayāmaya
jayādvaita-priya nityānanda-priya jaya
jaya jaya śrī-caitanya jaya dayāmaya
jayādvaita-priya nityānanda-priya jaya

Synonyms

Synonyma

jaya jaya — all glories; śrī-caitanya — to Lord Śrī Caitanya Mahāprabhu; jaya — all glories; dayā-maya — to the most merciful; jaya — all glories; advaita-priya — to the dear master of Advaita Ācārya; nityānanda-priya — to Śrī Caitanya Mahāprabhu, who is very dear to Lord Nityānanda; jaya — all glories.

jaya jaya — sláva; śrī-caitanya — Pánu Śrī Caitanyovi Mahāprabhuovi; jaya — sláva; dayā-maya — nejmilostivějšímu; jaya — sláva; advaita-priya — drahému pánovi Advaity Ācāryi; nityānanda-priya — Śrī Caitanyovi Mahāprabhuovi, jenž je nesmírně drahý Pánu Nityānandovi; jaya — sláva.

Translation

Překlad

All glories to Lord Śrī Caitanya Mahāprabhu, who is very merciful and who is very dear to Advaita Ācārya and Lord Nityānanda!

Sláva nanejvýš milostivému Pánu Śrī Caitanyovi Mahāprabhuovi, který je nesmírně drahý Advaitovi Ācāryovi a Pánu Nityānandovi!