Skip to main content

Text 1

Text 1

Text

Verš

namāmi haridāsaṁ taṁ
caitanyaṁ taṁ ca tat-prabhum
saṁsthitām api yan-mūrtiṁ
svāṅke kṛtvā nanarta yaḥ
namāmi haridāsaṁ taṁ
caitanyaṁ taṁ ca tat-prabhum
saṁsthitām api yan-mūrtiṁ
svāṅke kṛtvā nanarta yaḥ

Synonyms

Synonyma

namāmi — I offer my respectful obeisances; haridāsam — unto Haridāsa Ṭhākura; tam — him; caitanyam — unto Lord Caitanya; tam — Him; ca — also; tat-prabhum — his master; saṁsthitām — dead; api — certainly; yat — whose; mūrtim — bodily form; sva-aṅke — on His lap; kṛtvā — keeping; nanarta — danced; yaḥ — He who.

namāmi — s úctou se klaním; haridāsam — Haridāsovi Ṭhākurovi; tam — jemu; caitanyam — Pánu Caitanyovi; tam — Jemu; ca — také; tat-prabhum — jeho pánovi; saṁsthitām — mrtvou; api — zajisté; yat — jehož; mūrtim — tělesnou schránku; sva-aṅke — v náručí; kṛtvā — držící; nanarta — tančil; yaḥ — ten, který.

Translation

Překlad

Let me offer my respectful obeisances unto Haridāsa Ṭhākura and his master, Śrī Caitanya Mahāprabhu, who danced with the body of Haridāsa Ṭhākura on His lap.

S úctou se klaním Haridāsovi Ṭhākurovi a jeho pánovi, Śrī Caitanyovi Mahāprabhuovi, který tančil s tělem Haridāse Ṭhākura v náručí.