Skip to main content

Text 14

Text 14

Text

Verš

nānā apūrva bhakṣya-dravya prabhura yogya bhoga
vatsareka prabhu yāhā karena upayoga
nānā apūrva bhakṣya-dravya prabhura yogya bhoga
vatsareka prabhu yāhā karena upayoga

Synonyms

Synonyma

nānā — various; apūrva — unparalleled; bhakṣya-dravya — eatables; prabhura — of Śrī Caitanya Mahāprabhu; yogya bhoga — just suitable for the eating; vatsareka — for one year; prabhu — Śrī Caitanya Mahāprabhu; yāhā — which; karena upayoga — uses.

nānā — různá; apūrva — jedinečná; bhakṣya-dravya — jídla; prabhura — Śrī Caitanyi Mahāprabhua; yogya bhoga — vhodná k jídlu; vatsareka — celý rok; prabhu — Śrī Caitanya Mahāprabhu; yāhā — která; karena upayoga — používá.

Translation

Překlad

Damayantī made varieties of unparalleled food just suitable for Lord Śrī Caitanya Mahāprabhu to eat. The Lord ate it continually for one year.

Damayantī připravila různé druhy jedinečných jídel přesně vhodných pro Śrī Caitanyu Mahāprabhua. Pán je jedl celý rok.